________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ का.]
श्राद्धकल्पः।
"सुरभीणि तु स्नानानि गन्धवन्ति तथैवहि ।
श्राद्धेष्वेतानि योदद्यादश्वमेधफलं लभेत्” । इति । शचीन् तृतकाद्यशौचरहितान् । अन्यत्याशौचस्य स्नानाचमनाभ्यामेवापगमात् । श्राचान्तान् कृताचमनान् । तदनेन, पादप्रक्षालनमपि देयमियुतं भवति । पादप्रक्षालनपूञ्चमाचमनस्य ग्टह्यसूत्रेऽभिधानात्। तथाच ग्ट ह्यवत्रम् । "प्रक्षाल्य पाणी पादौ च चिराचामेत् दिः परिमजोत"-दत्यादि। सदाचारसिद्धं खल्वेतत् पादप्रक्षालनदानादिकमिति न विशिष्टसूत्रितमिति लिय्यते । तदिदमर्थं परिभाषाप्राप्तस्याप्याचमनस्य पुनरिहोपदेशः । अथवा । “यज्ञोपवीतिनाऽऽचान्तोदकेन कृत्यम्” इति परिभाषया कर्तुरेव प्राप्नोत्याचमनं न भोः, इत्याचान्तान्–इत्याह ।
तदित्थम्भूतान् ब्राह्मणान् प्राङ्मुखान् , युग्मान्-समान दिचतुरादीनित्येतत् । दैवे उपवेश्य,-प्रागग्रेषु कुशेषु, इत्यर्थः। कथं ज्ञायते ? । प्रतिमुखानामुपवेशनस्थ सूत्रणात् प्राची दिक् खल्वागतैव हृदयमस्माकम् । अागतैव चेत्, न युज्यते विना कारणमुत्सद्युम् । "प्राङ्मखकरणञ्चानादेशे"-इति सूत्रकारवचनाच्चैवमवगच्छामः । कात्यायनोऽप्याह
“यत्र दिनियमो न स्याज्जपहोमादिकर्मसु ।
तिस्रस्तत्र दिशोज्ञेयाः प्राची सौम्यापराजिता" । इति । देवलीयेऽपि प्रयोगे,
"ये चात्र विश्वदेवार्थ विप्राः पूर्वं निमन्त्रिताः ।
प्राङ्मुखान्यासनान्यषां विदर्भापहितानि च” । इत्युक्तम् ॥ ०॥ १६ ॥०॥
For Private and Personal Use Only