________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ का.]
श्राद्धकल्पः।
भागिनेयं विशेषेण तथा बन्धून् ग्टहाधिपान् ।
नातिक्रमेन्नरश्चैतान् समर्खानपि गोपते!"। इति । तदनेन,
"श्रोत्रियायैव देयानि इव्यकव्यानि नित्यशः ।
अश्रोत्रियाय दत्तानि हप्तिं नायान्ति देवताः”। इति वशिष्ठादिवचनानामपि मुख्यकल्पविषयत्वं व्याख्यातम् । तस्मादनुकल्पमातामहादिषु नैष नियमः, इति सिद्धम् ॥०॥ १४ ॥०॥ अथेदानीं ये न निमन्त्रणीयाः, तानाह,दिनन-शुक्ल-विविध-श्यावदन्त-विद्धप्रजननव्याधिताधिक-व्यङ्गि-श्विवि-कुष्ठि-कुनखिवज॑म् ॥
दिर्ननादिवज्ज पूर्वानान् निमन्त्रयेत् । तत्र, दिर्नगः,. “यस्य त्रिपुरुषादामीदुभयो!त्रयोरपि ।
वेदस्याग्नेश्च विच्छेदोदिर्नग्नः स प्रकीर्तितः” । इति सुमन्तुनोक्तः । रघुनन्दनस्वेतदजानन्नाह,–'दिर्नग्रोदुश्चमा अप्रातमेढ़ः, इति । तदश्रद्धेयम् । न खलु दिननशब्दोदुश्चर्माणमभिधत्ते । तत्रास्य मामर्थविरहात्। अतएव,-"दिर्ननः कीलदुची शक्लोऽतिकपिलस्तथा"। इत्येकस्मिन् वचने दयोरुपादानं मङ्गच्छते । 'एक्लोऽतिगौरः' इति नीलाम्बरोपाध्यायादयः। 'शक्लोमण्डलकुष्ठी अमरत्मादी षण्डकुष्ठीतिवा, अतिगौरोवेत्ये के'-इति महायशाः । विक्लिधः,
For Private and Personal Use Only