________________
Shri Mahavir Jain Aradhana Kendra
[१ का. ]
तथाच मनुः ।
www.kobatirth.org
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
अनिन्दोनामन्त्रितानापक्रामेत् ॥ ६ ॥
अनिन्द्योलोकापवादरहितः । तेनामन्त्रितेो निमन्त्रिते त्राह्मणः, नापक्रामेत् न प्रत्याचक्षीत । प्रत्याख्याने प्रत्यवायापत्तेरित्यभिप्रायः ।
"केतितस्तु यथान्यायं हव्यकव्ये द्विजेोत्तमः । कथञ्चिदप्यतिक्रामन् पापः शुकरतां व्रजेत्” ।
,,
इति । यथैतत् तथा निमन्त्रयिताऽपि निमन्त्रितान् यथान्यायमपूजयन् प्रत्यवैति – इत्यर्थात् सिद्धम् । स्मरन्ति च ।
-
७ ॥०॥
“श्रामन्य ब्राह्मणं यस्तु यथान्यायं न पूजयेत् । श्रतिकासु घोरासु तिर्य्यग्योनिषु जायते” ।
इति । श्रस्मिन्नवसरे, – “ श्रामन्त्रितावा नान्यदन्नं गृहीयात् " - इति सूत्रमधिकं पठन्ति गौड़ाः । निगदव्याख्यातं तत् ॥०॥ ६ ॥०॥ श्रथेदानों निमन्त्रणीयान् ब्राह्मणान् विशिनष्टि, -
स्नातकान् ॥ ७ ॥
'श्रामन्त्य', - इति, 'पितृभ्योदद्यात्', - इति च इयमितः प्रभृति स सम्बन्धनीयम् । योग्यत्वात् । श्लोकमपि उदाहरन्ति ।
પૂ
“येन यस्याभिसम्बन्धोदूरस्थस्यापि तस्य सः । अर्थताह्मसमर्थानामानन्तर्य्यम कारणम्” ।
इति । यः खातकाः चे निर्दिष्टाः – विद्याखातकव्रतस्नातकोविद्याव्रतकखेति । उत्तराधरभावोऽप्यमीषां तत्रैव द्रष्टव्यः ॥ ० ॥
For Private and Personal Use Only