________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
०
[१ का.)
सूत्रयता भगवता ग्टह्यकारेणाग्निमतामन्वाहार्थं नाम श्राद्धं विहितम् । न च तस्येतिकर्त्तव्यता काचिदभिहिता । भवितव्यन्तु तथा । श्रननिमतामपि श्राद्धं सपरिकरं वक्तव्यम् । श्रतेो ग्टह्यशास्त्राध्ययनानन्तरं श्राद्ध-प्रयोग- प्रतिपित्मया श्राद्धकल्पाख्यमिदं शास्त्रमध्येतव्यमि - त्ययमर्थः । श्रावसथ्याधानादीनि कर्माणि ग्टह्यकारेणोकानि । श्राद्धन्तु न तथोक्तम् । तदिदानीमस्माभिर्वक्तव्यमित्यभिप्रायः ।
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
1
सम्बन्धकरणस्य च प्रयोजनम् ; - गृह्योकाः परिभाषाः कथमत्रापि प्राप्नुयुः - इति । कथं च न प्राप्नुयुः ? | शास्त्रान्तरत्वादस्य, गृह्यकर्म्मविषयत्वाच्च परिभाषाणाम् । शास्त्रान्तरं खल्वेतत् श्राद्धकल्पाख्यं गृह्यशास्त्रात् । परिभाषाश्च ग्टह्यकर्म्मविषयाभवन्ति, - इति भाष्येऽवोचाम । श्रथापि स्यात्, - श्रन्वाहार्यस्य गृह्येोक्तत्वात् तत्र गृह्येोकाः परिभाषाः प्राप्नुयुः ? - इति । श्रवेोच्यते । सत्यं प्राप्नुयुरग्निमतामेव । तेषामेव श्राद्धस्यान्वाहार्य्यपदाभिधेयत्वात् । श्रनग्निमतामपि श्राद्धे कथं नु ताः प्राप्नुयुरिति खल्वसौ सम्बन्धः क्रियते । उच्यते । अनग्निमतामपि प्राप्नुयुः - इति पश्यामः । किं कारणम् ? | यदयं पिण्डपियज्ञधीनच प्रदेष्यति । एवन्तर्हि सम्बन्धकरणात् कौथुमादिविषयत्वमस्यावगम्यते । तस्मात्, - गोभिलग्गृह्येोकस्यैव पिण्डपितृयज्ञस्य धर्माच प्रदिश्यन्ते । अन्यथा न ज्ञायते, — कस्य पिण्डपितृयज्ञस्य धर्माः प्रदिश्यन्ते इति ।
श्राद्धम्, – इति कर्म्मणोनामधेयम् । तथाचापस्तम्बसूत्रम्। “अर्थतन्मनुः श्राद्धशब्दं क प्रोवाच " - इति । तदिदम् - "तस्येदम्”— इति वा, “तेन कृतम्” – इति वा, “ चूड़ादिभ्य उपसंख्यानम्”
For Private and Personal Use Only
ww