________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र. ]
ह्या संग्रहः ।
“द्रदं विष्णुः " - इति मन्त्रेण | त्रिगुणीकरणम्, “श्रवेोराजानम्”— इति मन्त्रेण तत्र ग्रन्थिकरणम्, “ तत्सवितुः " - इति मन्त्रेणाभिम न्त्रणम्, ततेोधार्य्यम्, – इति दीक्षितभाव्यम् ॥ ० ॥ यज्ञोपवीतस्य परिमाणमाह -
चू
स्तनादूर्द्धमधानाभेर्न कर्त्तव्यं कथञ्चन । स्तनादुद्धे श्रियं हन्ति नाभ्यधस्तात्तपः क्षयः ॥ ५४ ॥
स्तनादूर्द्धं नाभेरधश्च यज्ञोपवीतं कथञ्चन न करणीयम् । स्तनादूर्डे यज्ञोपवीतं कुर्व्वन् श्रियं हन्ति । नाभेरधस्तात् कुर्व्वतस्तपः तयेोभवति । अत्र किञ्चिदव्यमस्ति । तत्र तावत्, -
" पृष्ठवंशे च नाभ्याञ्च धृतं यद्विन्दते कटिम् । तद्भार्य्यमुपवीतं स्यान्नातोलम्बं न चोच्छ्रितम्” । इति कर्म्मप्रदीपे नाभ्यां ष्टतस्योपवीतस्य कटिपर्य्यन्तं लम्बनमनुशिष्टम् । तदनेन विरुध्यते । कथं कृत्वा ? । नाभेरधस्तात् करणस्याच निषेधात् । उच्यते । उपवीतस्य धारणं न नाभेरधस्तादित्येतदत्र प्रतिपिपादयिषितम् । लम्बता पुनः कटिपर्यन्तमेवानुशिष्टा न निवा
1
ते । श्रतेोन विरोधः । ननु तथापि विरोधः । कुतः ? | यतो " न चोच्छितम्” – इत्यनेन नाभेरूर्द्धमेव धारणं कात्यायनस्याननुमतमवगच्छामः । श्राचार्य्यपुत्रस्तु “स्तनादूर्द्ध न कर्त्तव्यम्” — इति वदम् नाभेरूर्द्धमपि स्तनादधस्तात् करणमनुजानाति । नैष दोषः । कस्मात् ? । यस्मात् स्तनादूर्द्ध न कर्त्तव्यमिति वाक्यं स्तनादूर्द्ध करणं शक्रेोति निषेडुम्, न नाभेरूर्द्ध करणमनुमन्तुम् । तत्रास्य
5 Q
For Private and Personal Use Only