________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र. ]
या संग्रहः ।
विवाहे या विधिः प्रोक्तो मन्त्रा दाम्पत्यवाचकाः । वरस्तु तान् जपेत् सर्व्वीन् ऋत्विग्राजन्यवैश्ययेः॥ २४ ॥
"
विवाहे यो विधिरनिर्दिष्टकर्त्ता क:, - " प्रोके नक्षत्रे षड़ाज्याजती- 'हाति” – इत्यादिक आचार्येणोक्तः, तान् वरः कुर्य्यात् । अपर श्राह । 'विवाहे योविधिरग्निस्थापनादिः प्रोक्तः तं विधिं वरः कुर्य्यात् -
,
इति । ये च दाम्पत्यवाचकामन्त्राः तान् वरोजपेत् ।
१३
एवं वा
"
विवाहे योविधिराचार्येणोक्तः, तत्र दाम्पत्यवाचका ये मन्त्राः, तान् सर्व्वान् वरो जपेत् । क्षत्रियवैश्ययोः पुनस्तान् मन्त्रान् ऋत्विक् जपेत् । तस्मात्, –“अपरेणाग्निमादक ऽनुमंत्रज्य पाणिग्राहं मूर्द्धदेशेsafeति तथेतरां समन्वित्येतयची " - इति सूत्रे 'औदकएव मन्त्रं पठति' - दूति वर्णयन्ती सरला सरलैव ||
“अथ जन्यानामेकेाधुवाणामपां कलमं पूरयित्वा ” – इत्यादिसूत्रोक्ता ध्रुवा अपो व्याकुरुते,—
महानदीषु या आपः कैाप्यान्याश्च हदेषु च । गन्धवर्णरसैर्युक्ता ध्रुवास्ता इति निश्चयः ॥ २५ ॥
"
महानदीषु गङ्गाद्यासु या श्राप:, याश्च कूपाङ्गवाभ्योऽन्यास्तडागादिसम्भवा श्रपः, इदेषु अगाधजलेषु या आपः, ता दुमाः शोभनगन्धवर्णरसैर्युक्ताः सर्व्वी श्रापः ध्रुवा : - इत्ययमाचार्यस्य निश्चयः । श्रन्ये तु वर्णयन्ति, - ' कूपे या श्राप:, श्रन्याश्च तड़ागादिषु या श्राप:' इति । तेषाम् — 'कौप्यान्याः' - इति विसर्ग लोपे सन्धिरार्ष: द्रष्टव्यः ॥
For Private and Personal Use Only