________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
cg.
[२ प्र.]
नग्निकाया: प्राशस्त्ये च तात्पर्यम्, गोभिलीयव्यतिरिक्तविषयत्वं वा
वर्णनीयम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यासंग्रहः ।
अप्राप्ता रजसेा गौरी प्राप्ते रजसि रोहिणी । श्रव्यञ्जिता भवेत् कन्या कुचहीना च ननिका ॥ १८ ॥
रजसः, – इति सम्बन्धलक्षणा षष्ठी । रजः, -इति चतुर्भण्यते । रजसा श्रप्राप्ता गौरी भवति ;- तां ददद् गौरीदानफलं लभते इत्यर्थः । एवमुत्तरत्रापि वर्णनीयम् । रजसि प्राप्ते रोहिणी । अनेनापि प्राप्तरजस्काया श्रपि विवाहं दर्शयति । व्यञ्जितं व्यञ्जनं (भावे निष्ठा) । व्यञ्जनं चिह्नमित्यनर्थान्तरम् । तच्चार्था यौवनस्य । न व्यञ्जितं यस्याः सेयमव्यञ्जिता - श्रनागतयौवनचिहेत्येतत् । कुचहीना ननिकेत्यपरां नग्निकामाह ॥
व्यञ्जनैस्तु समुत्पन्नैः सेामा भुञ्जीत कन्यकाम् । पयोधरैस्तु गन्धर्व्वी रजसाऽग्निः प्रकीर्त्तितः ॥ १८ ॥
भुञ्जीत भुङ्क्ते । पयोधरैः समुत्पन्नैर्गन्धर्व्वा भुञ्जते । रजसा समुत्यनेनाग्निभीका कथितः ॥
यस्मादेवम्, -
तस्म।दव्यज्ञ्जनेापेतामरजामपयाधराम् । अभुक्ताश्चैव सेोमाद्यैः कन्यकान्तु प्रशस्यते ॥ २० ॥
रामरजस्काम् । तदीदृशीं कन्यकामभिप्रेत्य, प्रशस्यते ( सक
For Private and Personal Use Only