SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ प्र.] महासंग्रहः। २६ अथोदानीम्-“पर्युक्ष्य स्थालीपाक श्राज्यमानीय मेक्षणेनोपघातं हातुमेवोपक्रमते"-इति सुत्रोकमुपघातं व्याकुरुते, पाणिना मेक्षणेनाथ खुवेणैव तु यद्धविः ॥ १११॥ हूयते चानुपस्तीर्य्य उपघातः स उच्यते। पाणिना मेक्षणेन वा सुवेणैव वा यत् हविईयते, स खल्वयं होम उपघात उच्यते । यत्, इति होमक्रिया विशेषणम् । किं कृत्वा इयते?। अनुपस्तीर्थ । उपस्तरणमभिधारणञ्चाकृत्वा । स्वेण मुचि प्रथमं यदाज्यं दीयते तदुपस्तरणम्, यत् पुनराज्यं चरमवदाय अनन्तरं दीयते तदभिधारितम्, इत्याचक्षते याज्ञिकाः । आचार्य्यपुत्रस्तु पूर्वापरकालकृतमवान्तरभेदमनादृत्य उपस्तरणमभिघारणश्चोभयमेवोपस्तरणं मन्यमानः-'अनुपस्तीर्य'–इत्याह ॥ यापघातं जुहुयाचरावाज्यं समावपेत् ॥ ११२॥ मेक्षणेन तु होतव्यं नाज्यभागौ न स्विष्टकृत् । यदि उपघातं जुहुयात् , तदा स्वालीपाके चरी श्राज्यं प्रक्षिपेत् । भेक्षणेन हातव्यम् । तुशब्दश्चशब्दार्थः समुच्चय, पूर्वोकपाण्यादिकमपि समुच्चिनोति । तत्र च आज्यभागौ न होतव्यो, न च विष्टकृत् होतव्यः । स खवयमुपघातहोमः समशनीयचरुपित्यज्ञचाः , अन्यत्रापि बहुदैवत्ये चरी, अन्वटक्यचरौ च भवति । तथाच कर्मप्रदीपः । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy