________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र.
एघासंग्रहः
८१३
मूलादष्टाङ्गुलं त्यका अग्रात्तु हादशाङ्गुलम् ॥ ८१॥
देवयोनिः स विज्ञेयस्तच मथ्या हुताशनः । ऋज्वर्थः श्लोकः । प्रकारान्तरं मन्थनप्रकारश्च कर्मप्रदीपादुपलब्धव्यम् ॥ सुवस्वरूपमाह,
खादिरोऽरत्निदीर्घः स्यात् सुवोऽङ्गुष्ठपर्ववृत्तः॥८॥ खदिरकाष्ठनिर्मितोऽरनिदीर्घः सुवः स्यात् । अरनिदि वितस्तिरिति दीक्षितभाष्यम् । अङ्गुष्ठपर्बपरिमाणेन वृत्तोवर्तुलः । सुवस्य धारणदण्डः खल्वयमङ्गुष्ठपर्ववृत्तः स्यात् । अग्रे पुनरस्य नाशारन्धवत् मध्यस्थितमादमङ्गष्टदयपरिमाणं वर्तुलं विलं विज्ञेयम् । तदाह कर्मप्रदीपः ।
"खादिरो वाऽथ पालाशो दिवितस्तिः सुवः स्मृतः । खुग्वाडमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः । सुवाग्रे घाणवत् खातं यङ्गुष्ठपरिमण्डलम् ।
जुहाः शराववत् खातं मनिर्वाहं षडङ्गलम्” । इति। अग्रभागे अङ्गष्ठपर्वभ्यां वृत्तोवलः, इति वा वर्णनीयम् ।। सुचः खरूपमाह,
पाणी खुचं वाहुमावों पाणितलाकारपुष्कलाम्। त्वग्विलां त्वग्रे कुर्चीत मेक्षणं सुकसुवादिवत् ॥८३॥ पर्णः पलाशः-दत्यनान्तरम्। पार्णी पलाशसंबन्धिनीम्, बाहुमात्री बाहुपरिमिताम् , अग्रे अग्रदेशावच्छेदेन,-पाणितलाकार
For Private and Personal Use Only