________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संग्रह: ।
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र. ]
कृतस्य वाऽकृतस्य वाऽपि वा फलानामेवैतं पूर्णपात्रमित्याचचते”— इत्याचार्य्यस्त्रोतस्य एतस्य च पूर्णपात्रस्य सम्भवासम्भवाभ्यां व्यवस्था बोद्धव्या । श्रत्यन्तासम्भवे तु -
" यावता बहुमोच टप्तिः पूर्णेन जायते । नवरा ततः कुर्य्यात् पूर्णपात्रमिति स्थितिः” । द्रष्टव्यम् ॥
इति कर्मप्रदीप यज्ञद्रव्यसमाहारे भोजनाचमने तथा ॥ ४४ ॥ जपे वा होमकाले वा दक्षिणं बाहुमुद्धरेत् । यज्ञद्रव्याणां वादीनां समाहरणे ग्रहणे इत्यर्थः । जपे जपकाले । एषु दक्षिणं बाजं यथासम्भवमूर्तं कुर्य्यात् । वाशब्दा समुच्चयार्थे ॥
७३
होमः प्रतिग्रहेो दानं भोजनाचमनानि च ॥ ४५ ॥ अवहिर्जीनु कमणि साङ्गुष्ठान्येवमाचरेत् । आरम्भः सर्व्वहामानामाहुर्यज्ञविदा जनाः ॥ ४६ ॥ श्रवहिर्जीनु यथा भवति, तथैतान्याचरेदिति क्रियाविशेषणमेतत् । 'कमणि' सन्ध्यावन्दनादीनि । होमादेर्विशेषतः कथनमादरार्थम् । श्रवहिर्जीनु, – इति श्रन्तर्जीनु इत्यर्थः । जानुनोर्मध्ये हस्तौ कृत्वेत्येतत् । “अन्तजीनु शुचौ देशे उपविष्ट उदङ्मुखः” ।
इति । “अन्तरूबाररत्नी कृत्वा " - इति चैवमादिस्मृत्यन्तरदर्शनात् । जानुमध्ये दक्षिणं बाजं कृत्वा, – इति केचित् । 'साङ्गुष्ठानि' अङ्गुष्ठाङ्गुलिमहितानि चैतानि कभीयाचरेत् । सर्व्वहामानामारम्भोऽप्येव
5
For Private and Personal Use Only