________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्यासंग्रहः।
[१ प्र.]
मंजकः श्लोकरित्यर्थः । ग्टह्यासंग्रहः-इति खल्वयं ग्रन्थोऽभिधीयते । अहं वक्ष्यामि । तथा च, प्राचार्याको विधिरनुभिन्नार्थ इति तदर्थीड्रेदार्थमयमुपक्रमोऽर्थवानेवेति भावः। उभिन्नः व्यकः। न उभिन्नः अनुनिनः। पदानामाः पदार्थाः। अनुनिनाः पदार्थाः येषु वाक्येषु, तानि अनुनिन्नपदार्थानि ॥ तत्र प्रथमन्तावत्,-"अथातो रह्याकाण्युपदेक्ष्यामः" इति गोभिलसूत्रस्थं ग्टह्यापदमनुभिन्नार्थं व्याकरोति द्वाभ्याम्,
पन्यः पुचाश्च कन्याश्च जनिष्याश्चापरे सुताः ॥३५॥ गृह्या इति समाख्याता यजमानस्य दायकाः। जनिष्या जनिव्यमाणाः । दायकाः दायहराः ॥ तेषा सरस्कारयोगेन शान्तिकर्मक्रियासु च॥३६॥ प्राचार्यविहितः कल्पस्तस्माद् गृया इति स्थितिः। तेषां पत्न्यादीनां संस्कारयोगेन,-संस्कारलाभार्थमित्यर्थः । तदिदमर्थं या विवाहादिक्रियाः क्रियन्ते, तासु;-शान्तिकर्मण शान्यर्थकर्मणामलक्ष्मीनिर्णादादीनां क्रियासु करणेषु च, यः कल्पः शास्त्रविधिरपेक्षितः, स खल्वाचार्यविहितः-प्राचार्यण गोभिलेन विहितः । तदर्थं ग्राह्यसूत्र कृतमित्यर्थः । यस्मादृह्यानधिकृत्य प्राचार्येण सूत्राणि रचितानि, तस्मात् कारणादाचार्यग्टह्यसूत्राणं ग्टह्या इति स्थितिः। ग्टह्यसन्धन्धात् स्मृतिरपि ग्राह्या, इत्युच्यते । दण्डयोगाद्दण्डः पुरुष इति यथा ॥ "अनुगुप्ता अप पाहत्य प्रागुदकप्रवणं देशं समं वा परिममूहोपखिष्य"-इत्यादि गोभिलो क्रमं स्पष्टयति,
For Private and Personal Use Only