________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
एह्यासंग्रहः।
पाकयज्ञो नाम ? । उच्यते । यः खल्वेकानिमाध्यः यज्ञः, तं पाकयज्ञमाचक्ष्महे । किं कारणम् ? । “पाकरज्ञा इत्याचक्षते एकाग्री यज्ञान्”-इति लाट्यायनरत्रात् । ट्राह्यायोऽप्येतत् सूत्रयाञ्चकार। "पाकयज्ञा इत्याख्या यः कश्चैकानी” इति च छन्दोगग्टह्यान्तरम् । "श्रावण्टाश्वयुज्याग्रहायण्ट एकान्वष्टकैकाष्टकाः पाकयज्ञाः",-इति दीतितरामकृष्णः । “पाकयजे,-पाकाङ्गकयजे वृषोत्मर्गदेवप्रतिष्ठाहोमादौ” इति रघुनन्दनः । पाकयज्ञः प्रशस्तयज्ञः, इति भाखान्तरीयग्टह्यत्तिकृतः ॥
देवानां हव्यवाहस्तु पितॄणां कव्यवाहनः । पर्णाहुत्यां मुड़ा नाम शान्तिके वरदस्तथा ॥६॥ निगदव्याख्यातोऽयं श्लोकः ॥ पौष्टिके बलदश्चैव क्रोधाग्नि*श्चाभिचारके ।
वश्यार्थे कामदो नाम वनदाहे तु दूतकः ॥ १० ॥ पौष्टिके,-शरीरस्य धनस्य वा पुष्टिजनके कर्मणि, वलदो नामाग्निः । पुष्टिरुपचयः । अभिचार एवाभिचारकः । तस्मिन्नभिचार के कर्मणि क्रोधाग्निः । अभिचरणमभिचारो मारणमित्येतत् । वश्यं वशीकरणम् । तदर्थं कर्मणि कामदो नामानिः । वनदाहे दूतको नामानिः ।
काष्ठे तु जठराग्निश्च। क्रव्यादा मृतभक्षणे। समुद्रे वाड़वो ज्ञेयः क्षये संवर्तको भवेत् ॥ ११॥
* क्रोधोऽमिः, इति पाठान्तरम् । + जठरो नाम, इति पाठान्तरम् ।
For Private and Personal Use Only