________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्द
| ४ प्र. १० का . ]
तदेतत् क्रमविशेषसूचनार्थं पूर्वापरत्वानुकीर्त्तनमिति बेोद्धव्यम् ॥
॥ ॥ ११ ॥ ॥
अन्नस्य राष्ट्रिरसीत्ययं प्रतिगृह्णीयात् ॥ १२ ॥
·
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
अन्नस्य राष्ट्रिरमि — इत्यनेन मन्त्रेण श्रर्घ्यं यथोकलक्षणं प्रतिग्टहीयात् - श्रईणीयः । श्रर्घ्यं प्रतिगृह्णामि, -- इत्यर्थं प्रतिगृहीयादित्यसङ्गतैषा कल्पना भवदेवभट्टस्य । 'प्रतिग्टलीयात् - इत्यस्य अञ्जली ग्टहीत्वा शिरसि दद्यात् इति रघुनन्द नव्याख्यानेऽपि प्रमाणं न पश्यामः । मन्त्रानुपदेशात् तृष्णीमेव शिरस्यर्घ्यं दद्यात्, -इति तु स्यात् ॥ ० ॥ १२ ॥ ० ॥
यशोऽसीत्याचमनीयमाचामेत् ॥ १३ ॥
__
,
•
यशोमि, — इति मन्त्रेणाचमनीयमाचमनार्थमुदकम् श्राचामेत् सम्यक् भक्षयेत् — श्रईणीयः । श्रचामेत् - इति करणात्, -वारत्रयमुदकं भक्षयेत्, श्रथ ययोक्तेन विधिना इन्द्रियाण्युपस्पृशेत्, – इत्यवगच्छामः । 'तच्च सन्मन्त्रेण भक्षयित्वा द्विस्तूष्णीं भक्षयेत्' - इति भट्टभाष्यम् ॥ ॥ ॥ १३ ॥ ॥
यशसा यशासीति मधुपर्क प्रतिगृह्णीयात् ॥ १४ ॥ यशसेा यशोसि, – इत्यनेन मन्त्रेण मधुपर्कमर्हणीयः प्रतिग्टतीयात् । अपरे पुनरेतदविद्वांसो भाषन्ते - मधुपर्कं प्रतिगृहामीति मधुपर्कं प्रतिगृह्णीयात्, - इति ॥ ० ॥ १४ ॥ ० ॥
तस्य खन्वस्य मधुपर्कस्य, -
For Private and Personal Use Only
·