________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६०
गोभिलीयं
[8 प्र. १० का.
ङ्गात् । स खल्वयं मन्त्रः विष्टरस्थासनास्तरणे विनियुक्तः । कुतः ? । उपवेशनस्य पूर्वमेव मिद्धत्वात् , इति व्याख्यातारः ॥०॥ ६ ॥०॥
हौ चेत् पृथगृग्भ्याम् ॥ ७॥
चेत् यदि, द्वौ विष्टरौ अर्हयित्रा दत्तौ स्याताम् , तदा पृथक-- नाना, ऋग्भ्याम्-या ओषधीरित्येताभ्यामित्यर्थः । श्रास्तीय्याशुपविशेत, इत्यनुवर्तते । ग् दयं मन्त्रब्राह्मणादवगन्तव्यम् । अत्र, पृथक-दति करणात् निवेदनं युगपदवगम्यते । चेत्, इति करणाच्च नातीव दयारावश्यकत्वम्, इति ॥०॥ ७ ॥॥ किं द्वितीयमपि विष्टरमविशेषेणामन एवास्तीर्य उपर्युपविशेत् ? । न । किन्तर्हि ?
पादयोरन्यम् ॥८॥
अन्यमपरम्-दितीयं विष्टरम् , या ओषधीरितिमन्त्रेण पादयोरधस्तादास्ती-युपविशेदित्यर्थः । पादयोरध आस्तीर्य उपरि पादी वृष्णीं कुर्यात्, इति भट्टभाय्यसरले ॥०॥ ८ ॥०॥
यता देवीरित्यपः प्रेक्षेत ॥॥
यतो देवीः, इत्यनेन मन्त्रण, अपः,-पादप्रक्षालनार्थमुदकम् - पाद्यमित्येतत् । प्रेक्षेत अर्हणीयः ॥०॥ ८ ॥०॥ तेनेोदकेन खन्च यमईणीयः,
For Private and Personal Use Only