________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ਗੇ।ਮਿਥੀ ਹੱ
Acharya Shri Kailassagarsuri Gyanmandir
६१८
[8 प्र. ६ का.]
निर्णेौदः, — इत्येकवचनात् सर्व्वीभिरेवाहुतिः स्यादित्यपि कदाचि
"
दाशङ्का स्यात् कस्यचिन्मन्दमतेः श्रतस्तन्निरासार्थमाचार्य एकैक
येत्याह ॥ ० ॥ ५ ॥ ० ॥
किं मन्त्राणं पाठक्रमेणैव श्रष्टावाजतयो होतव्या: ? । न । कथन्तर्हि ? |
या तिरीति सप्तमी ॥ ६ ॥
या तिरीत्यनया ऋचा सप्तमी इतिहीतव्या । सेयमृक् प्रदेशान्तरपठितेति द्रष्टव्यम् । तदेवमष्टर्श्वस्य षड्भिर्ऋग्मिः पाठक्रमात् षड़ातीला, या तिरश्चीत्यनया ऋचा प्रदेशान्तरपरिपठितया सप्तम्यतितव्या । स्थिता तावदविनियुक्तैवाष्टर्चस्य सप्तमी ऋगटमी च ॥ ० ॥ ६ ॥ ० ॥
तदनन्तरम्,—
वामदेव्यर्च्चः ॥ ७ ॥
वामदेवो नाम ऋषिः, तदीया ऋच: वामदेव्यचः । श्रथ वा । वामदेव्यं नाम साम, तत् यासु ऋतु गीयते ता वामदेव्यर्थः । 'कयानश्चित्र आभूवत्' – इति व्यूचा भष्यते । तामामध्येककयैव ऋचा
--
हेामः स्यात्, न तु व्यूचेनैव । कुतः ? । एकैकया, -- इत्यनुवर्त्त - नात् । तदिदमुपरिष्टात् स्पष्टीकरिष्यामः ॥ ० ॥७॥०॥
एतदनन्तरञ्च,
For Private and Personal Use Only