________________
Shri Mahavir Jain Aradhana Kendra
[8 प्र. १ का. ]
www.kobatirth.org
4
गृह्यसूत्रम् ।
2
Acharya Shri Kailassagarsuri Gyanmandir
स्विष्टकृतश्च पृथक् ॥ ११ ॥
स्विष्टकृतः स्विष्टकृदर्थं । चशब्दात् - स्थालीपाका वृताऽवदानाम कंसे श्रवद्यति । किं तस्मिन्नेव कंसे ? | न । कुत्र तर्हि ? 1 पृथक्,—अन्यस्मिन् कंसे, — इत्यर्थः । अत्र च विष्टकदर्थवादवदानमांसानामुत्तरार्द्धपूर्व्वीर्द्धभ्योऽवदातव्यम् ॥ ० ॥ ११ ॥०॥
चरोरुहृत्य विल्वमात्रमवदानैः सह यूषेण सन्नयेत् ॥ १२ ॥ चरोः प्रकृतत्वादोदनचरेरा: विल्वमात्रं विल्वपरिमाणं ( परिमाणे मात्रट् ) उद्धृत्य पूर्वोक्तयैव रीत्या मेवलेन ग्टहीत्वा । पात्रे स्थापयेदित्यर्थः । किमेकस्मिन्नेव पात्रे ? | न | पृथक् । कथं ज्ञायते ? | अत्रापि पृथगिति सम्बध्यते । कस्मात् ? । मध्यमणि न्यायात् । तेन, पृथक् पृथगेव मेचणेनावदाय पृथक् पृथगेव पात्रे स्थापयेत् । एतदुक्तं भवति । मध्यात् पूर्व्वद्धीदित्युक्रक्रमेण मेचणेन चरोर्विल्वमात्रमवदाय यत्र मांसावदानानि स्थापितानि तस्मिन् कंसपाचे स्थापयति । एवमुक्तरार्द्ध पूर्व्वर्द्धीदित्युक्तरीत्या स्विष्टकृदर्थमपि चरोर्विश्वमात्रं पृथगवदाय स्विष्टकृत्कंसपात्रे पृथगेव स्थापयति, इति । श्रतएव यथा सर्व्वैरप्यवदानेविल्वमात्रमेवेाद्भुतं भवति नाधिकं तथेोद्धरेदिति बेोद्धव्यम् । ततञ्च तदुद्धृतं विल्वमात्रं पूर्व्वग्टहोतै ममावदाने: यूषेण च पूर्व्वावसिक्तेन सह सन्नयेत् सम्यगेको कुर्य्यात् मिश्रयेदित्यर्थः ॥ ० ॥
१२ ॥ ० ॥
६०६
For Private and Personal Use Only