________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[३] प्र. १० का . ]
येाऽर्द्धमाग्रहायण्या स्तामि श्राष्टमी तामपूपाष्टके - त्याचक्षते ॥ ९ ॥
66
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रम् ।
इति ॥ ० ॥ ८ ॥ ० ॥
आग्रहायण्याः पौर्णमास्या ऊर्द्ध परतो या तामिश्रा कृष्णपक्षीया अष्टमी, (तमिश्राष्टमी - इति केचित् पठन्ति, तत्रापि स एवार्थः) तां श्रपूपाष्टका - इति श्रचक्षते कथयन्ति श्राचार्य्यः । यथेयमपूपविधानादपूपाष्टका भण्यते, तथा मध्यमापि मांसविधानामांसाष्टका, अन्तिमाऽपि शाकविधानात् शाकाष्टकेोच्यते, — इति द्रष्टव्यम् । श्रथैवम् — अपूपविधानादेवाभिधाने सिद्धे 'अपूपाष्टके - त्याचक्षते', — इत्येतदवाच्यम् ? । उच्यते । एवन्तर्हि गुणार्थेौऽयमनुवादो भविष्यति । कथं नाम ? | ब्राह्मणभोजनार्थमप्यपूपाः कर्त्तव्याः, इति । एवञ्च अष्टका विहितमन्यदपि यत् क — श्राद्धं, तदप्यपूपैः करणीयमिति सिध्यति । तथाच पुराणेषु स्मर्य्यते ।
"
“श्राद्याऽपूपैः सदा कार्य्यी मांसैरन्या भवेत् सदा ।
शाकैः कार्य्य तृतीया स्यादेष द्रव्यगतेा विधिः” ।
:
५८३
स्थालीपाकादृता तण्डुलानुपस्कृत्य चरुः श्रपयति ॥
॥ १०॥
स्थालीपाकरीत्या पूर्वोक्तया, तण्डुलानुपस्कृत्य संस्कृय चरु श्रप
यति ॥ ० ॥ १० ॥ ० ॥
4 F
For Private and Personal Use Only