SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir জানাঘদখাই अतैलस्पर्शि, अतारम् अतरणीयम् , अपौरुषेयम्-पुरुषः प्रनाणं यस्य तत् पौरुषेयम्= न पौरुषेयम्=अपौरुषेयम्=पुरुषप्रमाणरहितम् , एतेषां कर्मधारयः, तस्मिन् अतिगम्भीरे इत्यर्थः, उदके आत्मानं मुश्चति । तत्राऽपि तस्मिन्नुदकेऽपि च 'से' तस्य-तेतलिपुत्रस्य ' थाहे ' स्ताघो जातः । ततः खलु स तेतलिपुत्रः शुष्क तृणकूटे-तृणपुले ' अगणिकायं' अग्निकार्य प्रक्षिप्य, तत्र आत्मानं मुञ्चति । तत्रापि-शुप्के तृणेऽपि सो.ऽग्निकायो ‘विज्झाए' विध्यातः-उपशान्तः । 'तएणं' ततः खलु-एतस्य सर्वस्य असम्भाव्यस्य सम्भावनानन्तरम् स तेतलिपुत्र एवमवा. महइमहालयं सीलं गीवाए-बंधइ बंधित्ता अस्थाह मतारमपोरिसियंसि उदगंसि अप्पाणं मुयइ, तत्य वि से थाहे जाए ) इसके बाद उस तेत. लिपुत्र ने एक बहुत विशालकाय शिला को अपने गले में बांधा-और बांध कर अपने आपको अथाह-अतार एवं अपुरुष प्रमाग जल में छोड़ दिया-परन्तु वह जल भी उसके लिए स्ताध थाह युक्त-बन गया-(तएणं से तेतलिपुत्ते सुक्कंसि तणकूडंसि अगणिकायं पक्खिवह पक्खिवित्ता मुयह, तत्थ वि से अगणिकाए विज्झाए-तएणं से तेतलिपुत्ते एवंवयासी-सद्धेय खलु भो समणा वयंति सद्धेयं-खलु भो माहणा वयंति, सद्धेयं खलु भो समणमाहणा वयंति, अहं एगो असद्धेयं वयामि एवं खल अहं सह पुत्तहिं अपुत्ते को मेयं सद्दहिस्सइ १ सहमित्ते हिं अमित्ते को मेयं सद्दहिस्सइ ) इसके बाद तेतलिपुत्रने शुष्क घासके ढेर में अग्नि लगाई-और उसमें अपने आपको डाल दिया-परन्तु वह भी ( तएणं से तेतलिपुत्ते महइ महालयं सिलं गीवाए बंधइ, बंधित्ता अत्थाहमतारमपोरिसियंसि उदगंसि अप्पाणं मुयइ, तत्य वि से थाहे जाए) ત્યાર પછી તે તેતલિપુત્રે એક બહુ મેટી ભારે શિલા ( પથરો ) ને. પિતાની જાતને અથાહ-અતાર અને અપુરુષ પ્રમાણે પાણી માં નાખી દીધી પરંતુ તે ઊંડુ પાણી પણ તેના માટે થાહ વાળું એટલે કે છીછરું થઈ ગયું. (तएणं से तेतलिपुत्त सुक्कंसितणकूडंमि अगगिकायं पक्विवइ, पक्विवित्ता मुयइ, तत्थवि से अगणिकाए विज्झाए-तएणं से तेतलिपुत्ते एवं बयासी सद्धेयं खलु भो समणा वयंति सद्धेयं-खलु भो माहणा वयंति, सद्धेयं खलु भो समणमाहणा वयंति , अहं एगो असदधेयं वयामि एवं खलु अहं सह पुत्तेहिं अपुत्ते को मेयं सहहिस्सइ ? सह मित्तेहि अमित्ते को मेयं सदहिस्सइ) - ત્યાર પછી તેતવિપુત્રે સૂકા ઘાસના ઢગલામાં અગ્નિ પ્રગટાવ્યું અને પિતાની જાતને તેમાં નાખી દીધી પરંતુ તે પણ વચ્ચેથી જ ઓલવાઈ ગઈ, For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy