SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टी० अ०१४ तेतलिपुत्रप्रधानचरितवर्णनम् लपुत्रप्रधानचारतवणनम् ५९ ' से ' तस्य खङ्गस्य धारा 'ओपल्ला' कुण्ठिता, 'ओपल्लं' इति देशी शब्दः तलपुटेन विषेण, कण्ठे निपातितेनामिनाऽपि च तदभिलपितं मरणं न जातम् । ततः खलु तदनन्तरं स तेतलिपुत्रो यत्रैव अशोकवनिका=अशोकवाटिका तत्रैव उपागच्छति, उपागत्य पाशकं ग्रीवायां वघ्नाति, बद्धवा 'रुक्ख' वृक्षं 'दुरुहइ, दुरो हति आरोहति, दमा, पाशं वृक्षे बध्नाति, बद्ध्वा आत्मानं 'मुयइ ' मुश्चति= अधः पातयति । 'तत्थवि' तत्राऽपि=एतस्मिन्मरणोपाये कृतेऽपि च ' से ' तस्य रज्जुश्छिन्ना-मध्यत एव पाशस्सुटितः । ततः खलु स तेतलिपुत्रः 'महइमहालयं ' महातिमहतीम् अति विशालां शिलां ग्रीवायां बध्नाति, बद्धवा 'अत्थाहमतारमपोमियंसि' अस्तापातागपौरुषेये-नास्ति सायः यस्य तत् अस्ताघम्= नहीं दिखलाया-अर्थात् वह विष रूप से परिणत नहीं हुआ। इसके बाद उम तेतलिपुत्रने नीलोत्पल गवल, गुलिक की प्रभो जैसी प्रभावाली अत्यन्त नीलवर्ण वाली-ऐसी तलवार को कि जिसकी धार बहुत तीक्ष्ण थी-अपनी गर्दन पर रखा-अर्थात् उसे गर्दन पर चलाई-परन्तु उसने भी अपना काम नहीं किया-वह भी-कुंठित हो गई-इस तरह जब इन दोनों वस्तुओ से अपना अभिलषित मरण साध्य नहीं हुआ-अब वह तेत. लिपुत्र जहां अशोकवनिका-अशोक वाटिका-थी वहां गया (उवागच्छित्ता पासगगीवाए बंधइ) वहां जाकर उसने अपनी ग्रीवामें फंदा डाला-बांधा (बंधित्ता अप्पाणं मुयइ, तत्थ वि से रज्जू छिन्ना ) बान्ध कर फिर वह वृक्ष पर चढ़ गया और वहां से अपने आपको नीचे लटका दिया परन्तु यहां पर भी उमकी रज्जू बीच में से टूट गई (तएणं से तेतलिपुत्ते મુખમાં નાખ્યું. પણ તેણે કંઈ અસર બતાવી નહિ એટલે કે તે વિષ રૂપમાં પરિણમ્યું નહિ. ત્યાર પછી તે તેતલિપુત્ર, નીલે—લ ગવલ, ગુલિકના જેવી પ્રભાવાળી તેમજ તીક્ષણ ધારવાળી તલવારને પિતાની ડોક ઉપર મૂકી એટલે કે તેના વડે તેણે પિતાની ડેક ઉપર ઘા કર્યો પણ તેનાથી પણ કંઈ કામ થયું નહિ એટલે કે તરવાર પણ બૂરી થઈ ગઈ હતી. “એપલ” આ પંડિત ( બૂડી ) અર્થ માટે વપરાયેલે દેશી શબ્દ છે. જ્યારે આ રીતે તે બંને વસ્તુઓથી તેની ઈચ્છા પૂરી થઈ નહિ એટલે કે તેનું મરણ થઈ શક્યું નહિ. त्यारे ते न्यो पनि!--ms पा४िा-ती त्यां गया. ( वागच्छित्ता पोसगं गीवाए बंध ) त्यां४४२ तेथे पोतानी 31 शंस मेवाने मध्य (बधित्ता अप्पाणं मुयइ तत्थ वि से रज्जू छिन्ना ) मधीन ते वृ५ ५२ ચઢી ગયો અને ત્યાંથી પોતાની મેળે જ તે લટકી ગયો પરંતુ અહીં પણ ફાંસાનું દોરડું વચ્ચેથી તૂટી ગયું હતું. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy