________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारपामृतवर्षिणी टी० ०२ १०१० कृष्णादिदेवीनां चरित्रवर्णनम् ८४७
"कृष्णा १ च कृष्णराजिः २, रामा ३ तथा रामरक्षिका ४ वसूश्च ५ वसुगुप्ता ६, वसुमित्रा ७, वसुन्धरा ८ चैव ईशाने ॥ १॥"
तत्तन्नामभिरध्ययनानि प्रसिद्धानि । तत्र प्रथमाध्ययनस्योत्क्षेपकः । एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहे नगरे भगवतः श्रीमहावीर
॥ दशमवर्ग प्रारंभ ॥ 'दसमस्स उक्खेवओ' इत्यादि० "१५"
टीकार्थ-(दसमस्स उक्खेवओ-एवं खलु जंबू ! जाव अट्ठअज्झयणा पण्णत्ता-तं जहां-कण्हाय कण्हराई, रामा, तह रामरक्खिया वसूय। वसुगुत्ता वसुमित्ता वसुंधरा चेव ईसाणे "१"-पढमज्झयणस्स उक्खेवओ-एवं खलु जंबू 1) हे भदन्त श्रमण भगवान महावीर ने दशवें वर्गका उत्क्षेपक किस प्रकार से कहा है ? इस तरह का जंबू ! स्वामी के प्रश्न का समाधान करने के निमित्त सुधर्मा स्वामी उनसे कहते हैं कि हे जंबू ! सुनो तुम्हारे प्रश्न का उत्तर इस प्रकार है-श्रमण भगपान महावीरने इस दशवें वर्ग के आठ अध्ययन प्रज्ञप्त किये हैं-वे ये हैं-कृष्णा १, कृष्णराजि २, रामा ३, रामरक्षिका ४, वसू ५, वसुगुप्ता ६, वसुमित्रा ७, और वसुंधरा। इन २ नामों द्वारा इन २ नाम वाले अध्ययन प्रसिद्ध हुए हैं। इनमें प्रथम अध्ययन का हे जंबू ! उत्क्षेपक
शमे प्रा२'दस्समस्स उक्खेवओ' इत्यादि- . (दसमस्स उक्खेवओ-एवं खलु जंबू ! जाव अट्ट अज्झयणा पण्णत्ता-तं जहा-कण्हा य कण्हराई, रामा तह रामरक्खिया वसू य । वसुगुत्ता वसुमित्ता वसुंधरा चेव ईसाणे ॥१॥ पढमज्झयणस्स उक्खेवओ-एवं खलु जंबू) - હે ભદન્ત! શ્રમણ ભગવાન મહાવીરે દશમા વર્ગને ઉક્ષેપક કેવી રીતે કહ્યો છે?
આ પ્રમાણેના જંબૂ સ્વામીના પ્રશ્નને સાંભળીને તેને સમાધાન માટે શ્રી સુધર્મા સ્વામી તેમને કહે છે કે હે જંબૂ ? સાંભળો, તમારા પ્રશ્નને ઉત્તર આ પ્રમાણે છે. શ્રમણ ભગવાન મહાવીરે આ દશમા વર્ગના આઠ અધ્યયને પ્રજ્ઞ, કર્યા છે, તે આ પ્રમાણે છે-કૃષ્ણ ૧, કૃષ્ણરાજિર, રામા .3, रामक्षिा ४, वसू ५, सुगुप्ता , सुमित्रा ७ मने पसुंधर। ८.
આ ઉક્ત જુદા જુદા નામે વડે એ જ નામનાં જુદાં જુદાં અધ્યયને પ્રસિદ્ધ થયાં છે. હે જબૂ! આ બધામાંથી પહેલા અધ્યયનને ઉલ્લેપક
For Private and Personal Use Only