________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
मगंगारधामृतषिणी टीका श्रु० २ ० ५ कमलादिदेवीनां चरित्रवर्णनम् ८२९ मणितव्याः अग्रमहिष्यो वक्तव्याः यावत् महाघोषस्य । महाघोषेन्द्रस्य । निक्षेपकश्चतुर्थवर्गस्य ।। सू०९॥
॥ इति धर्मकथानां चतुर्थों वर्गः समाप्तः॥४॥ अथ पश्चमो वर्गः प्रारभ्यते-पंचमवग्गस्स ' इत्यादि ।
मूलम्-पंचमवग्गस्त उक्खेवओ, एवं खलु जंबू! जाव बत्तीसं अज्झयणा पण्णत्ता, तंजहा-कमला१ कमलप्पभार चेव, उप्पला३ य सुदंसणा४। रूववई५ बहुरूवा६, सुरूवा७ सुभगावियः ॥ १॥ पुण्णा९ बहुपुत्तिया१० चेव, उत्तमा११ तारयाविय१२ । पउमा१३ वसुमती१४ चेव, कणगा१५ कणगप्पभा१६ ॥२॥ वडेंसा१७ केउमई १८ चेव, वइरसेणा१९ रइप्पिया२० । रोहिणी२१ नवमिया२२ चेव, हिरी२३ पुप्फवईइय २४ ॥३॥ भुयगा२५ भुयगवई २६ चेव, महाकच्छौंऽपराइया२८ । सुघोसा२९ विमला३० चेव, सुस्तरा३१ यसरसर्वई३२ ॥४॥ उक्खेवओ पढमज्झयणस्स, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासई, तेणं कालेणं तेणं समएणं कमलादेवी कमलाए रायहाणीए कमलवडेंसए भवणे कमलसि सीहासणांस सेसं जहा कालीए तहेव गवरं पुत्वभवे नागपुरे नयरे सहसंब. चाहिये। ये देवियां भूतानंद इन्द्र की तरह उत्तरीय इन्द्रों की भी अग्रमहिषियां हैं । और ये ही महाघोषेन्द्र की भी हैं। इस प्रकार यह चतुर्थ वर्ग का निक्षेपक (स्वरूप) है।
॥ चतुर्थवर्ग समाप्त ॥
(૬) રૂપપ્રભાનું વર્ણન પણ સમજી લેવું જોઈએ. આ બધી દેવીએ ભૂતાન ઈન્દ્રની જેમ ઉત્તરીય ઈન્દ્રોની પણ અગ્રમહિષીઓ (પટરાણીઓ) છે. અને મહાઘેન્દ્રની પણ તેએજ પટરાણીઓ છે. આ પ્રમાણે આ ચોથા વર્ગને नि५४ छ.
થે વર્ગ સમાસ
For Private and Personal Use Only