SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनमारधर्मामृतवर्षिणी टी० म० १४ तेतलिपुत्रप्रधानचरितवर्णनम् ६१ कनकरथस्य राज्ञः सर्वस्थानेषु यावत् ‘रज्नधुराचिंतए ' राज्यस्य धूः राज्यधुरा, तस्याश्चिन्तकः, राज्यभारनिर्वाहकश्वासि, तद् यदि खलु देवानुप्रिय! अस्ति कोऽपि कुमारो राजलक्षणसंपनः — अभिसेयारिहे' अभिषेकाों राज्याभिषेकयोग्यः, 'तं गं' तं खलु त्वमस्मभ्यं ' दलाहि ' देहि 'जो' यस्मात् ' ' तं ' अम्हे' वयं महता २ ‘रायाभिसेएण' राज्याभिषेकेण-राजयोग्येनाभिषेकेण अभिपिश्चामः राज्ये स्थापयाम इत्यर्थः। ततः खलु तेतलिपुत्रः तेषाम् 'ईसर० ईश्वर = ईश्वरतलबरमाडम्बिकादि सार्थवहप्रभृतीनाम् एतमर्थ 'पडिसुणेइ' परिशृणोति= स्वीकरोति, प्रतिश्रृत्य स्वाकृत्य, कनकध्वज कुमारं 'हायं सस्सिरीयं ' स्नातं यावत् सश्रीकं, स्नातं-कृतस्नानम् , यावत् मश्रीकम्-सालङ्कारविभूपितं शोभासमन्वितं च करोति, कृत्वा तेषाम् ' ईसर जाव' ईश्वर यावत्-ईश्वरादीनां सम्मुखे ‘उवणेइ ' उपनयति, उपनीय एवमवादीस-एष खलु हे देवानुपियाः ! है। अब इस समय राज पद में कोई नहीं है । हमलोग तो हे देवानुप्रिय ! राजाधीन यावत् राजाधीन कार्य वाले हैं। और देवानुप्रिय ! कनक रथ राजा के लिये संधि विग्रह आदि समस्त स्थानों में एवं स्वामी अमात्य आदि आठ भूमियों में विश्वसनीय रहें हैं। राजो के लिये लोकोपकारी कार्यो में ओप सलाह देते रहे हैं। और आप ही राज्य भार के निर्वाहक है । इसलिये हमारी आपसे यह प्रार्थना है कि हे देवानुप्रिय! यदि राज्यलक्षण संपन कोई कुमार राज्य पद में अभिषेक करने के योग्य हो तो उसे आप हमें देवें! (जो अम्हे महया गयाभिसे एणं अभिसिंचामो। तएणं तेतलिपुत्ते तेसिं ईसरएयमé पडिसुणेइ, पडिसुगित्ता कणगज्झयं कुमारं हायं जाव सस्सिरीयं करेइ, करिता तेति ईसर जाव उवणेइ, उपणित्ता एवं वयासी) कि जिससे हम उसे નાખ્યા છે. હવે અત્યારે રાજપદ માટે કોઈ રહ્યું નથી. હે દેવાનપ્રિય ! અમે લેકે તે રાજાધીન રહીને જ રહેતા આવ્યા છીએ અને હે દેવા. નપ્રિય ! તમે રાજા કનકરથના સંધિવિગ્રહ વગેરે બધા કામમાં એટલે કે સ્વામી અમાત્ય, વિગ્રહ વિગેરે તમામ કામમાં હંમેશા વિશ્વાસપાત્ર રહ્યા છે, લેકહિતની બાબતમાં તમે રાજાને સલાહ આપતા રહ્યા છે, અને તમે જ રાજ્યના બધા કામને પાર પાડતા આવ્યા છે. એથી અમે તમને એવી વિનંતિ કરીએ છીએ કે હે દેવાનુપ્રિય ! રાજ-લક્ષણે વાળ અને અભિષિકત થઈને રાજગાદીએ બેસવા ગ્ય કેઈ કુમાર હેય તે તેને તમે અમને સેપ. (जे णं अम्हे महया २ रायाभिसरणं अभिसिंचामो । तएणं तेतलिपुत्तं तेसि ईसर एयमढे पडिसुणेइ, पडिसुणेता कणगज्झयं कुमारं हायं जाव सस्सिरीये करेइ, करित्ता तेसि ईसर नाव उवणेइ, उपणिना एवं वयासी) For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy