________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनाश्चममृतवर्षिणी टी० ० २ ६०१ ८० १ काल. देवीच निम
७७७
प्रविष्टा, ' कूडागारसालादिहंतो ' अत्र कूटाकारशाला दृष्टान्तो बोद्धव्यः । 'अहो' आश्चर्ये खलु हे भदन्त ! कालीदेवी महर्द्धिका महाद्युतिका महानुभावा वर्त्तते काल्या खलु हे भदन्त ! देव्या सा दिव्या देवर्द्धि: ३ ' किष्णा ' कथं= केन प्रकारेण ' लद्धा ' लब्धा=अर्जिता, 'किण्णा' कथं केन प्रकारेण ' पता ' प्राप्ता = स्वाधीनीकृता ' किष्णा ' कथं केन प्रकारेण 'अभिसमन्नागया ' अभिसमन्वागता = उपभोगविषयतया समागता ? एवं ' जहासूरियाभस्स जाव ' यथासूर्याभस्य यावत् यथा सूर्याभवविषये गौतमस्वामिना प्रश्नः कृतस्तथैवात्रापि विज्ञेयः । अथ भगवान् कालीदेवी पूर्वभववृत्तान्तं वर्णयति' एवं खलु ' इत्यादि । एवं खलु हे गौतम! तस्मिन् काले तस्मिन् समये इहेव अस्मिन्नेव जम्बूद्वीपे द्वीपे भारते वर्षे आमलकल्या नाम नगरी आसीत् । ' वण्णओ ' वर्णकः = नगरीवर्णनग्रन्थऔपपातिसूत्रादवसेयः । तत्र आम्रशालवनं चैत्यं, जितशत्रू राजा गया ? कहां प्रविष्ट हो गया ? इस प्रकार गौतम का प्रश्न सुनकर भगवान् ने उनसे कहा- शरीर में चला गया - शरीर में प्रविष्ट हो गया। इस विषय में कूटाकारशाला का दृष्टान्त जानना चाहिये । हे भदन्त ! कालीदेवी महर्द्धिक, महाद्युतिक एवं महानुभाववाली है। इस कालीदेवी ने वह देवद्धि ३ किस प्रकार प्राप्त की अर्जित की किस प्रकार उसे अपने आधीन किया ? और किस प्रकार से उसने उसे अपने भोग की विष
भूत बनाई ? इस तरह गौतमस्वामी ने सूर्याभदेव के विषय में जिस तरह से प्रश्न किया उसी तरह से यहां पर भी जानना चाहिये | अब भगवान् कालीदेवी के पूर्वभव के वृत्तान्त का वर्णन करते हैं - ( एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं- इहेव जंबुद्दीवे दीवे भारहे वासे आमलकप्पा णाम णयरी होत्था-वण्णओ-अंधसालवणे चेहए जियसन्त
આ પ્રમાણે ગૌતમને પ્રશ્ન સાંભળીને ભગવાને તેમને કહ્યું કે શરીરમાં પ્રવિષ્ટ થઇ ગયા શરીરમાં જતા રહ્યો. આ વિષે કુટાકાર શાળાનું દૃષ્ટાન્ત જાણવું જોઈએ. હે ભદ્દન્ત ! કાળી દેવી મહદ્ધિક, મહાદ્યુતિક અને મહાનુભાવવાળી છે. આ કાળી દેવીએ તે દેવદ્ધિ ૩ કેવી રીતે પ્રાપ્ત કરી છે, અર્જિત કરી છે, કેવી રીતે સ્વાધીન અનાવી છે, અને તેણે તેને કેવી રીતે પેાતાના ઉપભેાગની વિષયભૂતા મનાવી છે ? આ પ્રમાણે ગૌતમ સ્વામીએ સૂર્યોભદેવના વિષે જેમ પ્રશ્ન કર્યા હતા તેમજ અહીં પણ જાણવા જોઇએ. ભગવાન હવે કાળી દેવીના પૂર્વભવના વૃત્તાન્તનું વણુન કરે છે—
( एवं खलु गोयमा ! तेणं काळेणं तेणं समएणं इहेब जंबुद्दीवे दीवे भारहे वासे अमलकप्पा णाम णयरी होत्था - वण्णओ - अंबसालवणे चेइए जियसत्तू राया
वा ९८
For Private and Personal Use Only