________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
GB
ज्ञाताधर्मकथासूत्रे
अच्च णिज्जे बंदणिज्जे पूय णिज्जे सक्कारणिज्जे सम्माणणिजे कलाणं मंगलं देवयं घेइयं पज्जुवासणिज्जेत्तिकट्टु परलोप वि य णं णो आगच्छइ बहूणि दंडणाणि य मुंडणाणि य तज्जणाणि य ताडणाणि य जाव चाउरंतं संसारकंतारं जाव वीइवइस्सइ जहावसे पोंडरीए अणगारे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरणं जाव सिद्धिगइणामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमट्टे पन्नत्ते । एवं खलु जंबू ! समणेणं भगवया महावीरेण जात्र सिद्धिगइणामधेनं ठाणं संपत्तेणं छट्टस्स अंगरस पढमस्स सुयवखंधस्स अयमट्ठे पण्णत्ते त्तिबेमि ॥ सू० ७ ॥
टीका - ' तरणं से' इत्यादि । ततः खलु स पुण्डरीकोऽनगारो यत्रैव स्थविरा भगवन्तस्तत्रैव उपागच्छति, उपागत्य स्थविरान् भगवतो वन्दते नमस्यति, वन्दित्वा नमस्त्विा स्थविराणामन्तिके ' दोच्चंपि द्वितीयमपिवारम् चातुर्यामं= चतुर्महावतरूपं धर्मं प्रतिपद्यते । तथा पष्ठक्षपणपारणायां संप्राप्तायां प्रथमायां
Acharya Shri Kailassagarsuri Gyanmandir
"
तएण से पोंडरीए अणगारे' इत्यादि ।
टीकार्थ :- ( एणं) इसके बाद ( से पोंडरीए अणगारे) वे पुंडरीक अनगार ( जेणेव थेरा भगवंतो तेणेव उवागच्छइ ) जहां स्थविर भगवंत विराजमान थे वहां आ गये । ( उवागच्छित्ता थेरे भगवंते वंदह, नमसह, वंदित्ता, नमंसित्ता थेराणं अंतिए दोच्चपि चाउज्जामं धम्मं
(तएण से पोंडरीए अणगारे ) इत्यादि ।
टीअर्थ - (तएणं) त्यारगाह ( से पेंडरोए अणगारे ) ते पुंडरी अन गार ( जेणेव थेरा भगवतो तेणेव उवागच्छा ) ल्यां स्थविर लगव ंत मिराજમાન હતા ત્યાં ગયા.
( उवागच्छित्ता थेरे भगव से बंदर, नमसइ, वंदिता, नमसित्ता थेराणं अंतिए दोपि वा उपजामं, धम्म परिवज्जइ, छटुक्स्वमणपारणगंसि परमाए
For Private and Personal Use Only