________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टी० अ० १९ पुण्डरीक-कंडरीकचरित्रम् ७४३ जेणेव थेरा भगवंतो तेणेव उवागच्छइ, उवागच्छित्ता, भत्तपाणं पडिदंसेइ, पडिदंसित्ता, थेरेहिभगवंतेहिं अन्भणुनाए समाणे अमुच्छिए अगिद्धे अगढिए अणझुववण्णे बिल. मिव पण्णगभूएणं अप्पाणेणं तं फासुएसणिजं असणपाणखाइमसाइमं सरीरकोटुगंसि पक्खिवइ । तएणं तस्स पुंडरीयस्स अणगारस्सतं कालाइकंतं अरसं विसरं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुठवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे णो सम्म परिणमइ । तएणं तस्स पुंडरीस्स अणगारस्स सरीरगसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा, पित्तज्जरपरिगयसरीरे दाहवक्कंतिए विहरइ । तएणं से पुंडरीए अण. गारे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे करयल जाव एवं वयासी-जमोऽत्थुणं अरिहंताणं जाव संपत्ताणं णमोत्थुणं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुचि पि य णं मए थेराणं अंतिए सव्वे पाणाइ. वाए पञ्चक्खाए जाव मिच्छादंसणसल्ले णं पच्चक्खाए जाव आलोइयपडिकंते कालमासे कालं किच्चा सव्वदृसिद्धे उपवन्ने । तओ अणतरं उठवट्टित्ता महाविदेहे वासे सिज्झिहिइ जाव सव्वदुक्खाणमंतं काहिइ । एवामेव समणाउसो ! जाव पव्वइए समाणे माणुस्सएहिं कामभोगेहिं णो सज्जइ णो रजइ, जाब विप्पडिघायमावजइ, सेणं इहभवे व बहूणं सावगाणं०
For Private and Personal Use Only