SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Gro ताधर्मकथा विषयासक्तेरतिजागरणया ' अहमोयणप्पसंगेण ' अतिभोजनप्रसङ्गेन-प्रमाणाधिकभोजनेन स आहारो नो सम्यक् परिणमति यथावदाहारस्य परिपाको न भवति । ततः खलु तस्य कण्डरीकस्य राज्ञः ' तंसि' आहारंसि' तस्मिन् आहारे ' अपरिणममाणंसि' अपरिणमति परिपाकमगच्छति सति 'पुन्चरत्तावरत्तकालसमयंसि' पूर्वरात्रापररात्रकालसममेरामध्यभागे ' सरीरंसि ' शरीरे वेदना प्रादुभूता, कीदृशीवेदना ? उज्ज्वला=मुखलेशरहिता, विपुला विशाला-सर्वशरीरव्याप्ता 'पगाढा' प्रगाढा 'जाव दुरहियासा' यावद् दुरधिसह्या-सोढुमशक्या, पुनः स कण्डरीको राजा पित्तज्जरपरिगयसरीरे' पित्तज्वर परिगतशरीरः पित्तज्वरेण परिगतं व्याप्तं शरीरं यस्य सः पित्तज्वरपरिव्याप्तशरीरः 'दाहवकंतीए' दाहव्युत्क्रान्तिकः दाहज्वरज्वालासमाक्रान्तः चापि विहरति आस्ते । ततः खलु स कण्डरीको राजा राज्ये च राष्ट्रे च अन्तःपुरे च 'जाब अज्झोववन्ने ' यावत् प्रसंग से कृत आहार का परिपाक ठीक २ नहीं होता रहा-(तएणं तस्स कंडरीयस्स रण्णो तंसि आहारंसि अपरिणममाणंसि पुव्वरत्तावरसकालसमयंसि सरीरंसि वेयणा पाउन्भुया उज्जला विउला पगाढा जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवक्कंतीए यावि विहरह) इसलिये एक दिन की बात है कि उन कंडरीक राजा के जब वह कृत सरस गरिष्ठ आहार अच्छी तरह नहीं पचा तब उनके शरीर मे रात्रि के मध्यभागमें वेदना प्रादुर्भूत हुई। जिस वजह से वह वेदना सुख के लेश से वर्जित थी उनके समस्त शरीर भर में व्याप्त हो रही थी बहुत अधिक थी-यावत् वह उन्हें दुरधिसह्य हो रही थी। पित्तज्वर से व्याप्त है शरीर जिन का ऐसे वे कंडरीक राजा दाहज्वर की ज्वाला પણ વધારે ભેજન પ્રસંગમાં કરેલા આહારનું પાચન બરાબર થતું નહોતું. (तएणं तस्स कंडरीयस्स रण्णो तसि आहार सि अपरिणममाणसि पुव्वरत्तावरत्तकालसमय सि सरीरंसि वेयणा पाउन्भुया उज्जला विउला पगाढा जाव दुरहियामा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरह) એથી એક દિવસની વાત છે કે તે કંડરીક રાજાને જ્યારે ભજન રૂપમાં લીધેલા તે સરસ અને ગરિષ્ઠ આહારનું સારી રીતે પાચન થયું નહિ ત્યારે રાત્રિના મધ્ય ભાગમાં તેમના શરીરમાં વેદના થવા માંડી, તેથી તેઓ ખૂબ જ દુઃખી થયા. આ વેદનામાં માત્ર દુઃખ જ થતું હતું, તે વેદના તેમના સંપૂર્ણ શરીરમાં વ્યાપ્ત થઈ રહી હતી. પ્રમાણમાં તે બહુ જ વધારે હતી. યાવતું તે તેમના માટે દુરધિસહા (અસા) થઈ પડી હતી. પિત્તજવરથી વ્યાપ્ત થયેલા શરીરવાળા તે કંડરીક રાજા દાહવરની જવાળાઓથી સળગી ઉઠયા. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy