________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभंगारधामृतवर्षिणी टी० म० १९ पुण्डरीक-कंडरीकञ्चरित्रम् ७३९ __मूलम्--तपणं तस्स कंडरीयस्स रपणो तं पणीयं पाणभोयणं आहारियस्स समाणस्स अतिजागरिएण य अइ भोयणप्पसंगेण य से आहारे णो सम्मं परिणमइ । तएणं तस्स कंडरीयस्स रण्णो तसि आहारंसि अपरिणममाणंसि पुवरत्तावरत्तकालसमयंसि सरीरंसि वेयणा पाउब्भूया उज्जला विउला पगाढा जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरइ । तएणं से कंडरीए राया रज्जे य रट्टे य अंतेउरे य जाव अज्झोववन्ने अट्टदुहवसट्टे अकामए अवस्सवसे कालमासे कालं किच्चा अहे सत्तमाए पुढवीए उक्कोसकाल दिइयंसि नरयंसि नेरइयत्ताए उववण्णे । एवामेव समणाउसो ! जाव पव्वइए समाणे पुणरवि माणुस्सए कामभोगे आसाए जाव अणुपरियट्टि स्सइ, जहा व से कंडरीए राया ॥ सू०६॥
टीका-'तएणं तस्स ' इत्यादि । ततः खलु तस्य कण्डरीकस्य राज्ञस्तं "पणीयं ' प्रणीतम् = सरसं गरिष्ठं च पानभोजनम् ' आहारियस्स समाणस्स' आहारितस्य सतः आहारं कुर्वतः सतः ' अइजागरियेण य ' अतिजागरितेन च
टीकार्थ-(तएणं ) इसके बाद (तस्स कंडरीयस्स रणो) उस कंड रीक राजा के (तं पणीयं पोणभोयणं आहारीयस्स समाणस्स अतिजागरिएणय अइभोयणप्पसंगणय से आहारे णो सम्नं परिणमइ ) इस प्रणीत-सरस-गरिष्ठ पान भोजन के खाने से तथा विषयों की अधिक आसक्ति के कारण अतिजागरण करने से एवं प्रमाणाधिक भोजन के
'तपणं तस्स कंडरीयस्स रण्णो' इत्यादि । Asti-(तएणं ) त्या२५छी ( तस्स कंडरीयस्स रण्णो ) ते 30४ २।ने
(तं पणीयं पाणभोयणं ओहारियस समाणस्स अतिजागरिएण य अईभो. यणप्पसंगेण य से आहारे णो सम्मं परिणमइ)
તે પ્રણીત-સરસ-ગરિષ્ઠ પાન ભજનના આહારથી તેમજ વિષયમાં વધારે પડતી આસક્તિના લીધે, વધારે જાગરણ કરવાથી, અને પ્રમાણ કરતાં
For Private and Personal Use Only