________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टीका अ० १९ पुण्डरीक कण्डरोकचरित्रम्
करिता, सयमेव चाउजामं धम्मं पडिवज्जइ, पडिवज्जित्ता कंडरीयस्स संतियं आयारभंडयं गेण्हइ, गेण्हित्ता, इमं एयारुवं अभिग्गहं अभिगिण्हइ - कप्पइ मे थेरे वंदित्ता णमंसित्ता थेराणं अंतिए चाउजामं धम्मं उवसंपजित्ताणं तओ पच्छा आहारं आहरितए तिकट्टु, इमं च एयारूवं अभिग्गहं अभिगिण्हेत्ता णं पोंडरिगिणीए पडिणिक्खमइ, पडिणिक्खमित्ता, पुव्वाणुपुवि चरमाणे गामाणुगामं दुइज्ज माणे जेणेव थेरा भगवंतो तेणेव पहारेत्थ गमनाए ॥ सू०५ ॥
1
टीका- 'तणं पुंडरीए ' इत्यादि । ततः खलु पुण्डरीकः स्वयमेव पञ्चमुष्टिकं लोचं करोति तथा स्वयमेव ' चाउज्जामं ' चातुर्यामं चतुर्महाव्रतलक्षणं धर्मं प्रतिपद्यते, प्रतिपद्य, 'कंडरीयस्स संतियं ' कण्डरीकस्य सत्कम् = कण्डरीक सम्बन्धि इत्यर्थः, ' आयारभंडयं ' आचारभाण्डकं आचाराय= साधोः पञ्चविधाचारपरिपालनाय यद्भाण्डकं = वस्त्रपात्रसदोकमुखवस्त्रिकारजोहरणादिरूपम् तद्
७३७
'तणं पुंडरी सयमेव पंचमुट्ठियं इत्यादि ।
टीकार्थ - ( एणं ) इसके बाद (पुंडरीए ) पुंडरीक ने (सयमेव ) अपने आप (पंचमुट्ठियं लोयं करेइ) अपना पंचमुष्टिक लोंच किया( करिता सयमेव चाउज्जामं धम्मं पडिवजह पडिवज्जिन्त्ता कंडरीयस्स संतियं आधारभंडयं गेहइ ) और लोच करके स्वयं ही उन्होंने-चातु यम - चतुर्महाव्रत रूप धर्म को धारण कर लिया। एवं कंडरीक के अनगार अवस्था संबन्धी आचार भाण्डक को - वस्त्र, पात्र, सदोरक मुखवस्त्रिका, रजोहरण आदिरूप साधु चिह्नों को ले लिया । (गेव्हित्ता इमं एवं अभिग्गहं अभिगिण्हइ, कप्पड़ मे थेरे वंदित्ता णमंसित्ता
'तणं पुंडरीए सयमेव पंचमुट्ठियं' इत्यादि ।
टीडार्थ - (तपणं ) त्यास्पछी ( पुंडरीए ) पुंडरी ( सयमेत्र ) पोतानी જાતે જ ( पंचमुट्ठियं लेायं करेइ ) पोतानुं पंचमुष्टि सुन
For Private and Personal Use Only
( करिता सयभेव चाउज्जामं धम्मं पडिवज्जइ, पडिवज्जित्ता कंडरीयस्स संतियं आयारभडयं गेण्ड्इ )
અને લુંચન કરીને જાતે જ તેમણે ચાતુર્યમ-ચતુમ હાવ્રત રૂપધર્મ ને ધારણ કરી લીધેા. અને કડરીકની અનગાર અવસ્થા સંબંધી આચાર ભાંડકા-વસ્ત્ર, પાત્ર, સદરક મુખવસ્તિકા, રોહરણ વગેરે સાધુ ચિહ્નોને લઈ લીધાં,
my ●a