________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अगरधर्मामृतवर्षिणी टी० अ० १८ सुसुमादारिकाचरितवर्णनम
"
शीघ्रम् आगतः धन्यस्य सार्थवाहस्य गृहं 'घाउकामे' घातयितुकामः=लुण्ठयितुकामः हे देवानुप्रियाः । यूयं शृणुत, पञ्चशतचौरैः सहाहं चिलातश्चोर सेनापतिरत्रधन्यस्य सार्थवाहस्य गृहं लुण्ठयितुमागतोऽस्मीति भावः, 'तं ' तत् = तस्मात् कारणात् जो णं ' यः खलु ' णत्रियाए माउआए ' नव्यायाः मातृकायाः 'दुद्धं पाउकामे ' दुग्धं पातुकामः = यः खलु मदीयहस्तान्मृत्युं प्राप्य पुनर्भाविभवभाविन्या नूतनाया मातुर्दुग्धाभिलाषीभवेत् ' सेणं ' स खलु ' णिग्गच्छउ ' निर्गच्छतु मम संमुख मागच्छतु 'त्ति कटु' इति कृत्वा - इत्थमुक्त्वा यचैव धन्यस्य सार्थवाहस्य गृहं तत्रैव पांचसौ चोरों के साथ यहां सिंहगुहा नाम की चोरपल्ली से आया हुआ हूँ। मेरी इच्छा धन्यसार्थवाह के घर को लूटने की है - ( तं ) इसलिये - ( जो णं णचियाए, माउयाए, दुद्धं पाउकामे सेणं णिग्गच्छउ, तिकड जेणेव धण्णस्स सत्यवाहस्स गिहे तेणेव उवागच्छह, उवागच्छित्ता हिं बिहाडे । तएण से धणे चिलाएणं चोरसेणावइणा पंचहि चोरसहि सद्धि हिं घाइजमाणं पासह, पासिता भीए तत्थे ४ पंचहि पुतेहिं सद्धिं एतं अवक्कमह, । तएण से चिलाए चोरसेणावई घण्णस्स सत्थवाहस्स गिहं घाएर, घाइत्ता सुबहुधणकणग जाव सावएज्जं सुंसमं
दारियं गेण्हइ, गेव्हित्ता रायगिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव सीहगुहा तेणेव पहारेत्थ गमणोए ) जो नवीन माता का दूध पीना चाहता हो मेरे हाथ से मृत्यु को प्राप्त कर पुनः भाविभव में होनेवाली जननी का दुग्ध पान करने का जो अभिलाषी बन रहा हो
૨૭૦
ચિલાત નામે ચાર છું. હમણાં જ હું પાંચસે ચારાની સાથે અહીં સિંહગુહા નામની ચારપલ્લીથી આવ્યે છું. ધન્ય સાવિાહના ઘરને લૂટવાની મારી २छा छे. (त) भाटे
For Private and Personal Use Only
( जोणं णत्रियाए, माउयाए, दुद्धं पाउकामे सेणं णिग्गच्छउ, त्ति कहु जेणेव धस्स सत्यवास्स गिहे तेणेत्र उवागच्छ, उवागच्छित्ता घण्णस्स हिं विहाडे, तरणं से धणे चिलाएणं चोरसेणावणा पंचहिं चोरसएहिं सद्धिं हिं घाइज्जमणं पास, पासित्ता भीए तत्थे४ पंचहिं पुत्तेर्हि सद्धिं गतं अवक्कम । तर से चिलाए चोरसेणावई घण्णस्स सत्यवाहस्स हिं घाएइ, घाइत्ता सुबहु धणकणग जाव सावएज्जं सुंसमं च दारियं गेण्डर, गेव्हित्ता रायगिहाओ पsि. णिक्खमइ, पडिक्खमित्ता जेणेव सीह गुहा तेणेव पहारेत्थ गमणाए )
જે નવી માતાનું દૂધ પીવા ઇચ્છે છે એટલે કે મારા હાથથી મૃત્યુ પામીને ફરી ખીજા ભવમાં થનારી માતાનું દૂધ પીવા જે ઇચ્છતા હોય તે