SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनणारधर्मामृतवषिणी टी० अ० १८ सुसुमादारिकाचरितवर्णनम् १७१ यावत् शिलप्रवालः, मम सुसुमा दारिका-लुण्ठितेषु वस्तुषु मध्ये धनकनकमणिमौक्तिकशिलाप्रबालादि वस्तुनातानि युष्माकं भवन्तु. मम तु एका मुगुमा दारिका भविष्यति । ततः खलु तानि पञ्च चोरशतानि चिलातस्य चोरसेनापतेः एतमर्थ पतिशृण्वन्ति-स्वीकुर्वन्ति । ततः खलु स चिलातचोरसेनापतिः तैः पञ्चभिः चोरशतैः साई · अल्लचम्मं ' आर्द्रचर्म दूरोहति, लुण्ठकाहि लुण्ठनप्रस्थानात् पूर्व माङ्गल्यार्थमाद्रचर्मण्यारोहन्तीति तेषांव्यवहारः, दूरुह्य, 'पुलावरोहकालसम. यंसि । पूर्वापराहकालसमये 'दिनस्य चतुर्थप्रहरे पञ्चभिश्वोरशतैः साद्धं 'सण्णद्ध जाव गहियाउहपहरणे' सन्नद्ध यावत् गृहीतायुधप्रहरणः सन्नद्धबद्धवर्मितकवचः संनद्धः सज्जीकृतः, बद्धः कशाबन्धनेन संबद्धः, वर्मित: अङ्गे परिहितः कवचो येन स तथोक्तः, 'गृहीतायुधप्रहरणः' गृहीतानि आयुधप्रहरणानि लूटे-जो वस्तु हम तुम लूटेंगे उनमें से तुम्हारी तो धन, कनक, मणि, मौक्तिक शिलाप्रवाल आदि चीजें होगी-और मेरी केवल एवं वह सुंसमादारिका होगी। इस तरह उन पांचसौ चोरों ने अपने सेनापति चिलात चोर की इस बात को मान लिया। इसके बाद यह चोर सेनापति चिलात, उन पांचसौ चोरों के साथ गीले चमडे पर बैठ गया। लुटेरे लूटने के लिये जब प्रस्थान करते है तब वे पहिले गीले चमडे पर शुभ शकुन मानने के निमित्त बैठते है ऐसा उनमें व्यवहार है बैठकर फिर वह दिन के चतुर्थप्रहर में पांचसौ चोरों के साथ (सीगुहाओ चोरपल्लोओ पडिनिक्खमइ) उस सिंहगुहा नाम की चोरपल्ली से निकला । (सण्णद्ध जाव गहियाउहपहरणे माइयगोमुहिएहिं फलएहिं એટલા માટે ચાલે તૈયાર થાઓ, હે દેવાનુપ્રિયે ! આપણે બધા ત્યાં જઈએ અને ધન્ય સાર્થવાહના ઘરને લુંટી લઈએ, જે વસ્તુઓ આપણે બધા લુંટીશું તેમાંથી ધન, કણક, મણિ, મૌક્તિક, શિલાપ્રવાલ વગેરે વસ્તુઓ તમારી થશે અને ફક્ત તે સુંસમાં દારિકા મારી થશે. આ પ્રમાણે તે પાંચસો ચોરોએ પિતાના સેનાપતિ ચિલાત ચોરની આ વાત સ્વીકારી લીધી. ત્યારપછી તે ચોર સેનાપતિ ચિલાત, તે પાંચસે ચોરોની સાથે સાથે ભીના ચામડા ઉપર બેસી ગયે. લુંટારાઓ લુંટવા માટે જ્યારે ઘેરથી નીકળે છે ત્યારે તેઓ પહેલાં શુભ શકુન માટે ભીના ચામડા ઉપર બેસે છે, આ જાતને તેઓમાં રિવાજ છે. ભીના ચામડા ઉપર બેસીને તે દિવસના ચોથા પહેરમાં પાંચસે ચેરોની साथै (सीहगुहाओ चोरपल्लीओ पडिनिक्खमइ ) ते सिंह नामना ચોર૫લીમાંથી નીકળે. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy