________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
4
૭૦
शांताधर्मकथासूत्र
नाम सार्थवाहः आढ्योऽस्ति । तस्य खलु दुहिता भद्राया आत्मजा पञ्चानां पुत्राणामनुनार्गजातिका=पञ्चानां पुत्राणां जननान्तरं समुत्पन्ना सुसुमा नाम दारिका चापि अस्ति, कीदृशी सा अहीण जात्र सुरूवा ' अहीन यावत् सुरूपा = अहीन पञ्चेन्द्रियशरीरा यावद् सुरूपवती, ' तं ' तत् = तस्माद् गच्छामः खलु हे देवानुमियाः ! धन्यस्य सार्थवाहस्य गृहं विलुम्पामः लुण्ठामः, युष्माकं धनकनक
Acharya Shri Kailassagarsuri Gyanmandir
कहा - ( एवं खलु देवाणुपिया ! रायगिहे णयरे घण्णे णामं सत्थवाहे अड्डे० तस्स णं धूया भद्दाए अत्तया पंचन्हं पुत्ताणं अणुमग्गजाइया समाणानं दारिया यावि होत्था, अहीण जाव सुरूवा तं गच्छामोणं देवाणुपिया ! घण्णस्स सत्यवाहस्स गिहं विलुंयामो तुन्भं विउले arara जाव सिलवाले, ममं सुंसुमा दारिया ! तएणं ते पंच चोरसया चिलायस्स चोरसेणवईस्स एयमहं पडिसुर्णेति । तएणं सेचिलाए चोरसेणावई तेहिं पंचहिं चोरसहिं सद्धि अल्लचम्मं दुरूह, दुरूहिता पुव्वावरण्हकालसमयंसि पंचहि चोरस एहिं सद्धि ) हे देवानुप्रियो ! सुनो-एक बात कहना है- वह इस प्रकार है - राजगृह नगर में धन्य नाम का एक धनिक एवं सर्वजन मान्य सार्थवाह रहता है । इस की एक लड़की है। जिसका नाम सुंसमा है । यह उसकी पत्नी भद्रा भाव से पांच पुत्रों के बाद उत्पन्न हुई है । यह अहीन पांचों इन्द्रियों से युक्त शरीरवाली है तथा बहुत अधिक सुकुमार एवं सुन्दर है । इसलिये - चलो हे देवानुप्रियों ! हम सब चलें और धन्य सार्थवाह के घर को
( एवं खलु देवाणुपिया ! रायगिहे णयरे घण्णे णामं सत्थवाहे अड्ढे ● तणं धूया भहाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजाइया सुसमा णामं दारिया afe होत्था अहीण जाव सुरूवात गच्छामो णं देवाणुनिया ! धणस सत्थवारस हिं विलुयामो, तुब्भं विउले धणकणग जाव सिलप्पवाले, ममं सुसमा दारिया ! तरणं ते पंच चोरसया चिलायस्स चोरसेणावइस्स एयमहं पडि सुति । त से चिलाए चोरसेण वई तेहिं पंचहि चारसहि सद्धि अह्न चम्मं दुरूह, दुरूहिता पुव्वावरण्हकालसमयंखि पंचहि चोरसहि सद्धि )
હે દેવાનુપ્રિયે ! સાંભળેા, તમને મારે એક વાત કહેવી છે તે આ પ્રમાણે છે કે રાજગૃહ નગરમાં ધન્ય નામે એક ધનિક અને સજતમાન્ય સાવા રહે છે. તેને એક પુત્રી છે, તેનું નામ સંસમા છે. ધન્યની પત્ની ભદ્રાભાર્યોના ગર્ભથી તે પુત્રી પાંચે ભાઇએ ખાદ જન્મ પામી છે. તે અહીન પાંચે ઇન્દ્રિયાથી યુક્ત શરીરવાળી છે તેમજ ખૂમ જ સુકુમાર અને સુંદર છે,
For Private and Personal Use Only