________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ܙ
अनगारधर्मामृतवर्षिणी टी० अ० १८ सुसमादारिकावर्णनम्
ફેબ્રુવ
कादीनां अम्बापितरः यचैव धन्यः सार्थवाहस्तत्रैव उपागच्छन्ति, उपागत्य धन्यं सार्थवाहं बहुभिः ' खिज्जणाहि य ' खेदनाभिश्च = खेदजनकवाग्भिः ' रुंटणाहि य' रोदनाभिः साश्रुरुदितवाग्भिः, 'उपलंभणा हि ' उपालम्भनाभिः = किमेतदुचितम् ? भवाशाम् ? इत्यादि वाग्भिश्व ' खेज्जमाणा ' खेदयन्तः स्वखेदं प्रकाशयन्तः 'टमाणा य रूदन्त उवलंभमाणा य ' उपालम्भयन्तश्च धन्याय सार्थवाहाय एतमर्थ = चिलातकृताऽपराधरूपमर्थं निवेदयन्ति ।। सू० १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - तणं से धपणे सत्थवाहे चिलायं दासचेडं एय
'
मट्टं भुजो भुजो णिवारे, णो चेव णं चिलाए दासचेडे उवरमइ । तरणं से चिलाए दासचेडे तेसिं बहूणं दारगाण य ६ अप्पेगइयाणं खुल्लए अवहरइ जाव तालेइ । तएणं ते बहवे दारगा य जाव रोयमाणा य जाव अम्मापिऊणं जाव णिवेदेति । तपणं ते आसुरुत्ता जेणेव घण्णे सत्थवाहे तेणेव
की शिकायत करने लगे । अपने २ बालकों के मुख से इस प्रकार की दास चेटक थी हरकत सुनकर उन दारक आदि को के माता पिता जहां धन्य सार्थवाह होता था वहां आते और आकर के धन्य सार्थवाह को अनेक खेदजनक वचनों द्वारा रोते २ उपालंभ - उलहना दिया करतेक्या आप जैसे व्यक्तियों को यह उचित है - इस तरह से उससे कहा करते । इस तरह वे खेदजनक तथा अश्रु भरकर कही गई वाणियों द्वारा अपना खेदप्रकाशित करते हुए रोते हुए एवं उलहना देते हुए धन्यसार्थवाह के लिये चिलातकृत अपराध रूप अर्थ की निवेदना करते | सू० १ ॥
મુખેથી આ પ્રમાણે દાસ ચેટકની ખરાખ વર્તણુક વિષેની વિગત સાંભળીને તે દારક વગેનાં માતાપિતા જ્યાં ધન્યસા વાહ હુ ત્યાં આવતા અને આવીને ધન્યસા વાહને ઘણાં કઠોર વચનેાથી રડતાં રડતાં ઠપકો આપતાં રહેતાં હતાં.
66
શું તમારી જેવી વ્યક્તિને આ વાત શાલે છે ? ”
આ પ્રમાણે તે કહ્યાં કરતાં હતાં આ પ્રમાણે તેએ ખેદજનક તેમજ અશ્રુભીની હાલતમાં કહેલી વાણીએ વડે પેાતાનું દુઃખ પ્રકટ કરતાં, રડતાં તેમજ ઠપકા આપતાં મુખ્ય સા વાહને ચિલાતે જે કંઈ ખરાબ વર્તણુક કરી હોય તે બદલ ફરિયાદો કરતાં
રહેતાં હતાં. ॥ સૂત્ર ૧ !!
For Private and Personal Use Only