SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ भाताधर्मकथा उपागत्य तत्र खलु-'अत्थेगइया' अस्त्येके केचिद् अश्वाः-' अपूर्वा अदृष्टपूर्वा खलु इमे शब्दस्पर्शरसरूपगन्धाः सन्ति' इति कृत्वा इति विचिन्त्य तेषु उत्कृष्टेषुआकर्ष केषु शब्दस्पर्शरसरूपगन्धेषु — अमुच्छिया' अमूञ्छिताः मूर्छारहिताः माप्तहेयोपादेयविवेकाः अगृद्धा असक्तिरहिताः, अग्रथिता लोभतन्तुभिरबद्धाः, अनध्युपपन्नाः तदेकाग्रतारहिताः किश्चिन्मात्रमपि तेष्वासक्तिमकुर्वाणाः सन्तः तेषामुत्कृष्टानां ' सद्द जाव गंधाणं' शब्दस्पर्शरसरूपगन्धानां दूरंदरेण अतिद्रत एवं ' अवकमंति ' अपक्रामन्ति पलायन्ते स्म । ते च खलु तत्र प्रचुरगोचरा प्रचुरचरणभूमयः प्रचुरतृणपानीयाः, निर्भयाः, निरुद्विग्नाः ' मुहं सुहेणं' सुखसुखेनन्सुखपूर्वकं विहरन्ति । गच्छंति, उवागच्छित्ता तत्थ णं अत्थे गइया आसा अपुव्वा णं इमे सहफरिसरसरूवगंधाई त्ति कटु तेसु उक्किडेसु सद्दफरिसरसरूवगंधेसु अमुच्छिया४ तेसि उक्किट्ठाणं सद्द जाव गंधाणं दूरं दूरेणं अवक्कमंति) बादमें वे अश्व जहां ये पूर्वोक्त उत्कृष्ट शब्द, स्पर्श, रस, रूप गंध और स्पर्शवाले पदार्थ थे वहां पर आये वहां आकर के इनमें कितनेक अश्व "ये शब्द, स्पर्श, रस, रूप, गंध अदृष्टपूर्व है " ऐसा विचार कर उन आकर्षक शब्द रूप, रस, स्पर्श एवं गंधो में-उन पदार्थों में-मूच्छित नहीं बने । हेय उपादेय के विवेक से युक्त बने हुए वे कितनेक अश्व उन में आसक्ति से रहित ही रहे लोभरूपतन्तु से बन्धे नहीं। तथा किश्चिमात्र भी उनमें आसक्ति नहीं करते हुए वे उन शब्द, स्पर्श रूप, और गंधों को बहुत ही दूर से छोड़कर चल दिये। (तेणं तत्थ पउरगोयरा छंति, उवागच्छित्ता तत्थणं अत्थेमा आसा अपुमा णं इमे सदफरिसरसरूव. त्ति कह तेसु उक्किमुसु सदफरिसरसरूवगंधेसु अमुच्छिया ४ ते सि उक्किट्ठाणं सब नाव गंधाणं दूरं दुरेणं अवक्कमति ) ત્યારપછી તે ઘડાએ આ બધા પૂર્વે મૂકેલા ઉત્કૃષ્ટ શબ્દ, સ્પર્શ, રસ રૂપ અને ગંધવાળા પદાર્થો હતા ત્યાં આવ્યા. ત્યાં આવીને તેમાંથી કેટAI घो । " 240 शण्ड, २५श, २स, ३५ मने गध मष्टपू छ. " भाम વિચાર કરીને તે આકર્ષક શબ્દ, રૂપ, રસ, સ્પર્શ અને ગધેવાળા તે પદાથેંમાં મૂછિત (મેહધ-લેલુપ) થયા નહિ. હેય અને ઉપાદેયના વિવેકથી સાવ બનેલા કેટલાક ઘેડાએ તે પદાર્થોમાં નિરાસક્ત જ રહ્યા. તેઓ લેભ રૂપી દોરીથી બંધાયા નહિ. થોડી પણ આસક્તિ બતાવ્યા વગર તેઓ તે શબ્દ, સ્પર્શ, રસ, રૂપ અને ગંધવાળા પદાર્થોને ખૂબ દૂરથી જ છોડીને જતા २द्या. ( तेण तत्थ पउरगोयस पउरत्तणराणिया णिन्मया णिरुव्विग्गा सुह For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy