________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरूपणम्
५७७
ततः खलु ते युधिष्ठिरममुखाः पञ्चानगाराः स्थविरैर्भगवद्भिरभ्यनुज्ञाताः सन्तः स्थविरान् भगवतो वन्दन्ते नमस्यन्ति वन्दित्वा नमस्थित्वा स्थविराणामन्तिकात प्रतिनिष्क्रामन्ति, मास-मासेन 'अणिक्खित्तेणं' अनिक्षिप्तेन = अन्तररहितेन तपः तुन्भेहिं अभुणुन्नाया समाणा अरहं अरिनेमि जाव गमितए अहासु देवापिया ! तणं ते जुहिट्ठिल्लपामोक्खा पंच अणगारा थेरेहिं भगतेहिं अब्भणुन्नाया समोणा थेरे भगवंते वंदह णमंसइ वंदित्ता णमंसित्ता थेराणं अंतियाओ पडिणिक्खमंति, मासं मासेणं अणिक्खिते णं त कम्मेणं गामाणुगामं दूईज्जमाणा जाव जेणेव हत्थिकप्पे नयरे तेणेव उवा० हत्थिकप्पस्स पहिया सहसंबवणे उज्जाणे जाव विहरति-तरणं ते जुहिडिल्लवज्जा चत्तारि अणगारा मासखमगपारए पढमाए पोरसीए सज्झायं करेंति, बीयाए जहा गोयमसामी, णवरं जुहिट्टिलं आपुच्छंति जाव अडमाणा बहुजणसद्दं णिसामेति ) इस प्रकार का परस्पर का यह विचार उन्हों ने स्वीकार कर लिया- स्वीकार करके फिर वे जहां स्थविर भगवंत थे - वहां गये वहां जाकर उन्हों ने उन स्थविर भगवंतों को वंदना की नमस्कार किया । वंदना नमस्कार कर फिर उनसे इस प्रकार कहा हमलोग आप भगवंतों से आज्ञा प्राप्त कर अर्हत नेमिनाथ प्रभु को वंदना करने के लिये सौराष्ट्र जनपद जाना चाहते हैं । तब उन स्थविर भगवंतों ने उनसे कहा हे देवानुप्रियों ! यथासुखम् - तुम्हें जैसे सुख हो - वैसा करो इस प्रकार उनस्थविर भग अहासु देवाणु पिया ! तरणं ते जुहिडिल्लपामोक्खा पंच अगगारा, थेरेहिं भगतेहि अन्भणुन्नाया समाणा थेरे भगवंते वंदह णमंसह, वंदित्ता णमंसित्ता थेराणं अंतियाओ पडिणिक्खमंति, मासमासेणं अणिक्खेत्तेणं तवोकम्मेणं गामाणुगामं दूइज्माणा जात्र जेणेव इत्थिकप्पे नयरे तेणेत्र उवा० हत्यिकप्पस बहिया सहसंबवणे उज्जाणे जात्र विहरंति तरणं ते जुहिट्ठिल्लवज्जा चत्तारि अणगारा मास खमणपारणए पढमाए पोरसीए सज्झायं करेंति, बीयाए एवं जहा गोयमसामी, णवरं जुहिट्ठिलं आपुच्छंति जाव अडमाणा बहुजणसद्दं णिसार्मेति )
આ રીતે તેઓએ એકબીજાના વિચારાને સ્વીકારી લીધા, સ્વીકારીને તેઓ જ્યાં સ્થવિર ભગવંત હતા ત્યાં ગયા. ત્યાં જઈને તેમણે તે સ્થવિર ભગવાને વદન અને નમસ્કાર કર્યા. વજ્જૈન અને નમસ્કાર કરીને તેમને આ પ્રમાણે વિનંતી કરી કે અમે આપ ભગવંતની આજ્ઞા મેળવીને અહત નેમિ. નાથ પ્રભુના વંદન માટે સૌરાષ્ટ્ર જનપદમાં જવા ઇચ્છીએ છીએ. ત્યારે તે સ્થવિર ભગતાએ તેમને આ પ્રમાણે આજ્ઞા કરી કે હે દેવાનુપ્રિયે ! सुखम् ' तभने ? अभमां आनंद प्राप्त थाय ते श. या प्रभावे ते स्थविर
यथा
हा ७३
For Private and Personal Use Only