________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी दीका म० १६ द्रौपदीपरितनिरूपणम् ५७५
तस्मिन् काले तस्मिन् समयेऽर्हन अरिष्टनेमियत्रैव सौराष्ट्रजनपदस्तत्रैवोपागच्छति, उपागत्य सौराष्ट्रजनपदे संयमेन तपसाऽऽस्मानं भावयन् विहरति । ततः खल्लु बहुजनोऽन्योन्यमेवमाख्याति-क्ति, एवं भाषते, एवं प्ररूपयति एवं प्रज्ञापयति-एवं खलु हे देवानुप्रिय ! अर्हन् अरिष्टनेमिः सौराष्ट्रजनपदे यावद् विहरति । ततः खलु ते युधिष्टिरप्रमुखाः पश्चानगारा बहुजनस्यान्तिके एतमर्थ श्रुत्वाज्योन्यं शब्दयन्ति, शब्दयित्वा. एवमवदन् ,एवं खलु हे देवानुप्रिय! अर्हन् अरिष्टनेमिः पूर्वाणाओ) उद्यान से (पडिणिक्खमंति) विहार किया (पडिणिक्खमित्ता) विहार करके (यहिया जणवयविहारं विहरंति) बाहिर के जनपदों में विचरने लगे (तेणं कालेणं तेणं समएणं अरिहा अरिहनेमी जेणेव सुरहा जणवए तेणेव उवागच्छइ, उवागच्छित्ता सुरट्ठा जणवयंसि संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तएणं बहुजणो अन्नमन्नस्स एवमाइक्खइ) उस काल में और उस समय में अहंत अरिष्टनेमि प्रभु विहार करते हुए जहां सौराष्ट्र जनपद था-वहां आये वहां आकर के वे उस सौराष्ट्र जनपद में संयम और तप से अपने आत्मा को भावित करते हुए विचरने लगे। जब वहां के अनेक लोगों को इसकी खबर हुई तब वे परस्पर में इस प्रकार कहने लगे ( एवं खलु देवाणुप्पिया! अरिहा। अरिहनेमी सुरट्ठा जणवए जोव वि० तएणं ते जुहिडिल्लपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमढे सोचो अन्नणिक्खमति ) विहार थी. ( पडिणिक्खमित्ता) बा२ रीन त। (पहिया जणवयविहार विहरति) मारना नहोम विडार ४२१॥ साया. .
( तेणं कालेणं तेणं समएणं अरिहा अरिहनेमी जेणेव सुरहा जणवए तेणेव उवागच्छइ, उवागच्छित्ता सुरट्ठा जणवयंसि संजमेणं तवसा अपाणं भावेमाणे एवमाइक्खड़)
તે કાળે અને તે સમયે અહત અરિષ્ટનેમિ પ્રભુ વિહાર કરતાં કરતાં ત્યાં સૌરાષ્ટ્ર જનપદ હતું ત્યાં આવ્યા. ત્યાં આવીને તેઓ તે સૌરાષ્ટ્ર જનપદમાં સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતાં વિચરણ કરવા લાગ્યા.
જ્યારે ત્યાંના ઘણા લોકોને આ વાતની જાણ થઈ ત્યારે તેઓ પરસ્પર આ પ્રમાણે કહેવા લાગ્યો કે
(एवं खलु देवाणुप्पिया ! अरिहा अदिट्ठनेमी सुरद्वाजणवए जाव वि० तएणं ते जुडिहिल्लपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमहूँ सोच्चा अनम सहावेति, सहावित्ता एवं वयासी एवं खलु देवाणुप्पिया! अरिहा अरिहनेमी
For Private and Personal Use Only