________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६५
मैगारधर्माती टीका मं० १६ प्रोपदीरितनिरूपणम्
वा गच्छंतु ?, तरणं सा कोंती पंडुणा एवं वृत्ता समाणी हत्थि - खंधं दुरूहइ दुरूहित्ता जहा हेट्ठा जाव संदिसंतु णं पिउत्था ! किमागमणपओयणं ?, तरणं सा कोंती कण्हं वासुदेवं एवं वयासी--एवं खलु पुत्ता ! तुमं पंच पंडवा णिव्विसया आणता तुमं च णं दाहिणड्डूभरह जात्र विदिसं वा० गच्छंतु ?, तरणं से कहे वासुदेवे कोंतिं देविं एवं वयासी - अपूईवयणाणं पिउस्था ! उत्तमेपुरिसा वासुदेवा बलदेवा चक्कवही तं गच्छंतु णं देवाणुपिया ! पंच पंडवा दाहिणिल्लं वेलाऊलं तत्थ पंडुमहुरं णिवेसंतु ममं अदिट्ठसेवगा भवंतु तिकट्टु कोंतिं देविं सकारेइ सम्माणेइ जाव पडिविसज्जेइ, तरणं सा कोंती देवी जाव पंडुस्स एयमहं णिवेदेइ, तपणं पंडू पंच पंडवे सदावेइ सावित्ता एवं वयासी - गच्छहणं तुभे पुत्ता ! दाहिणिल्लं वेलाऊलं तत्थ र्ण तुम्भे पंडुमडुरं णिवेसेह, तएर्ण पंच पंडवा पंडुस्स रण्णो जाव तहत्ति पडिसुर्णेति सबलवाहणा हयगय हत्थिणाउराओ पडि णिक्खमंति पडिणिक्खमित्ता जेणेव दक्खिणिले वेयाली तेणेव उवागच्छइ उवागच्छित्ता पंडुमहुरं नगरिं निवेसेंति निवेसित्ता तत्थ णं ते विपुलभोगसमिति समण्णागया यावि होत्था ॥ सू० ३२ ॥
टीका - तणं ते इत्यादि । ततस्तदनन्तरं खलु ते पञ्च पाण्डवा यत्रैव हस्तिनापुरं नगरं तत्रैवोपागच्छन्ति, उपागत्य यचैव पाण्डू राजा तत्रैवोपागच्छन्ति, -: एणं ते पंच पंडवा इत्यादि ।
टीकार्थ - (तरणं) इसके बाद (ते पंच पंडवा) वे पांचों पांडव (जेणेव हथिणा उरे) जहां हस्तिनापुर नगर था ( तेणेव उवागच्छंति ) वहां
तएण ते पंच पंडवा इत्यादि
टीडार्थ - (तरणं) त्यारपछी (वे पंच पंडवा) ते पांये पांडवों (जेणेव इस्थिणा उरे) यां हस्तिनापुर नगर तुं ( तेणेव उपागच्छति ) त्यां भाव्या. ( उवा
For Private and Personal Use Only