________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीटी० ५० १६ द्रौपदी चरितनिरूपणम्
५३१
मूलम् - तेणं कालेणं तेणं समएणं धायइसंडे दीवे पुरस्थि - मिद्धे भारहे वासे चंपा णामं णयरी होत्था, पुण्णभद्दे घेइए, तत्थ णं चंपाए नयtए कविले णामं वासुदेवे राया होत्था, महिया हिमवंत० वण्णओ, तेणं कालेणं तेणं समएणं मुनिसुव्वए अरहा चंपाए पुण्णभद्दे समोसढे, कपिले वासुदेवे धम्मं सुणेइ तणं से कविले वासुदेवे मुणिसुव्वयस्स अरहओ धम्मं सुणेमाणे कण्हस्स वासुदेवस्त संखसद्दं सुणेइ, तरणं तस्स कवि - लस्स वासुदेवस्स इमेयारूवे अज्झत्थिए समुप्पज्जित्था - किं म धाइडे दीवे भारहे वासे दोच्चे वासुदेवे समुप्पण्णे ? जस्स णं अयं संखसद्दे ममंपित्र मुहवाय पूरिए वीयं भवइ, तपर्ण मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी - से णूणं ते कविला वासुदेवा ! मम अंतिए धम्मं णिसामेमाणस्स संखसदं आकण्णित्ता इमेयारूवे अज्झत्थिए किं मन्ने जाव वीयं भवइ, से
A
कविला वासुदेवा ! अयमट्टे' समट्ठे ? हंता ! अस्थि, नो कविला ! एवं भूयं वा३ जन्नं एगे खेत्ते एगे जुगे समए दुवे अरहंता वा चक्की वा बलदेवा वा वासुदेवा वा उप्पजिंसु उप्पज्जिति उप्पज्जिस्संति वा, एवं खलु वासुदेवा ! जंबूद्दीवाओ भारहाओ वासाओ हत्थिणाउरणयराओ पंडुस्स रण्णो पुव्व
बीच हो जहां जंबूद्वीप नाम का द्वीप, जहां भरतक्षेत्र नाम का क्षेत्र था उस ओर चल दिये ॥ सू०२९ ॥
રથાને લઇને લવણ સમુદ્રની વચ્ચે થઈને જ્યાં જબુદ્વીપ નામે દ્વીપ, અને તેમાં પણ જ્યાં ભારતવષ નામે ક્ષેત્ર હતું તે તરફ રવાના થયા. ડા સૂત્ર ૨૯ ॥
For Private and Personal Use Only