________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममगारधर्मामृतवर्षिणी टीका १० १६ द्रौपदीचरितनिरूपणम् ५२९ खलु देवानुप्रियाणाम् ऋद्धिर्यावत् पराक्रमः-तत्=तस्मात् क्षमयामि खलु हे देवानुप्रियाः ! यावत् क्षमन्तु खलु यावत् नाहं भूयो भूयः एवं करणतया पुनरेवं न करिष्यामि, इति कृत्वा-इत्युक्त्वा-' पंजलिवुडे ' पाञ्जलिपुटः-संयोजितकरतलद्वयः पादपतितः कृष्णस्य वासुदेवस्य द्रौपदी ' साहत्थि ' स्वहस्तेन, उपनयति । ततः खलु स कृष्णो वासुदेवः पद्मनाभमेवमवादीत्-हं भोः ! पद्मनाभ ! अप्रार्थितप्रार्थित ! हे मरणवाञ्छक ! ४ किं खलु त्वं न जानासि मम भगिनीं द्रौपदी देवीमिहहव्यमानयन् , ' तं' तत्-तस्मात् 'एवमवि गए ' एवमपिगते अनेन प्रकारेण शरणं प्राप्ते सति, नास्ति ते तव मद्यमिदानीमिति कृत्वा प्रतिविसर्जयति । प्रतिविमृज्य द्रौपदों देवीं गृह्णाति, गृहीत्वा रथं दूरोहति आरोहयति देखली, यावत् पराक्रम देख लिया। हे देवानुप्रिय ! मैं अपने अपराध की क्षमा मांगता हूँ। (जाव खमंतु) यावत् आप मुझे क्षमा दें। (णं जाव णा हं भुज्जो २ एवं करणाए ) अब मैं पुनः ऐसा नहीं करूंगा। (त्ति कटूटु पंजलिचुडे पायवडिए कण्हस्स वासुदेवस्स दोवइं देवि सा हत्थि उवणेइ) इस प्रकार कहकर वह दोनों हाथ जोड उन कृष्णवासुदेव के पैरों पर गिर पड़ा और अपने हाथ से ही उसने फिर उनके लिये द्रौपदी सौंपदी। (तएणं से कण्हे वासुदेवे पउमणाभं एवं वयासी -हं भो ! पउमणाभा! अपत्थियपत्थिया ४ किण्णं तुमं ण जाणासि मम भगिणि दोबई देविं इह हव्व माणमाणे तं एवमविगए, णत्थि ते ममाहितो इयाणिं भयमस्थि त्ति कटु पउमणाभं पडिविसज्जेइ, पडि विसज्जित्ता दोवई देवि गिण्हइ, गिण्हित्ता रहं दुरूहेइ, दुरूहित्ता जेणेव મેં ઋદ્ધિ જોઈ લીધી છે, યાવત્ તમારું પરાક્રમ પણ મેં જોઈ લીધું છે. તે हेवानुप्रिय ! ई भा२। अ५२॥ स क्षमा मांशु छु' (जाव खमंतु ) यावत् तभे भने क्षमा ४२१. (ण जाव णाह भुज्जो २ एवं करणाए) वेश हुँ या हापि नहि ४३ (त्ति कटु पंजलिवुडे पायव डिए कण्हस्व वासुदेवरस दोवइं देवि साहत्थि उवणेइ ) मा प्रभारी डीन ते माने नान કૃષ્ણ-વાસુદેવના પગમાં આળોટી ગયો અને ત્યારપછી તેણે પોતાના હાથથીજ દ્રૌપદી તેમને સેંપી દીધી.
(तएणं से कण्हे वासुदेवे पउमणाभं एवं वयासी-हं भो ! पउभणामा ! अपत्थियपत्थिया ४ किण्णं तुम ण जागासि मम भगिणिं दोवइं देवि इह, इन्च माणमाणे त एवमपि गए, णस्थि ते ममाहितो इयाणि भयमत्थि त्तिकटु पउमणाभं पडिविसज्जेइ पडिविसज्जित्ता दोवई देवि गिण्हद, गिण्हित्ता रहं दुरूहेइ, . ७
For Private and Personal Use Only