________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૬૨૨
झानाधर्मकथा यूयं हे देवानुप्रियाः ! ' अहं नो पउमणाभे राया ' ' अहं नो पद्मनाभो राजा' अहमेव जेता भवामि, न तु पद्मनाभी राजा, इति कृत्वा पद्मनाभेन राज्ञा साधं युध्यामि, इत्युक्त्वा रथं ' दुरूहइ ' दुरोहति-आरोहति-स कृष्ण वासुदेवः पद्मनाभेन सह योद्धु रथमारूढवान् इत्यर्थः । आरूह्य यत्रैव पद्मनाभो राजा तौवो पागच्छति, उपागत्य ' सेयं ' श्वेतं-गोलीरहारधवलं -गोदुग्धवत्-हारवच धवलं शुक्लं ' तणसोल्लियसिंदुबारकुंदेंदुसनिगासं । 'तणसोल्लिया' मल्लिका अयं देशीयः शब्दः सिन्दुवारो-निर्गुण्डी, कुन्द-कुन्दनाम्ना प्रसिद्धः श्वेतपुष्पविशेषः, इन्दुश्चन्द्रस्तद्वत् संनिकाशः-प्रभा यस्य स तं, निययबलस्स' निजकालस्य स्वकीयसेनाय 'हरिसजण्णं' हर्षजननं -हर्षोत्पादकं, 'रिउसेण्ण विणासकरं' रिपुसैन्य विनाशकरं शत्रुसैन्यबलहारकं पाश्चजन्यं शङ्ख पाञ्चजन्यनामकं शङ्ख परामुमई परामृशति हस्ते गृह्णाति, परामृश्य 'मुहवायपूरियं करेई' मुखपातपूरितं मुखवातेन ध्मातं करोति-वादयतीत्यर्थः । ततः खलु तस्य पद्मनाभस्य तेन शङ्खशब्देन 'बलस्त चिह्नध्वज पताका वाला बनाते-वह तुम्हें ऐसा नहीं बनाता-परन्तु ऐसा तुम लोगों का मन में धारा विचार सफली भृत नहीं हआ अतः देवानुप्रियो ! अब देखो-मैं उसके साथ युद्धरत होता हूँ इसमें मैं ही जीतूंगा पद्मनाभ राजा नहीं । ऐसा कहकर वे कृष्णवासुदेव रथपर सवार हो गये। और सवार होकर वे वहां पहुंचे जहां पद्मनाभ राजा था। वहाँ पहुँच कर उन्हों ने अपने पांचजन्य श्वेतशंख को जो अपनी सेनाको हर्ष का जनक एवं शत्रु सेना का संहारक था एवं गोक्षीर तथा हार के जैसा धवल वर्णवाला था उठाया । इसकी प्रभा मल्लिका निर्गुठी कंदपुष्प एवं चन्द्रमाके जैसी उज्ज्वल थी।(परामुसित्ता मुहवायपूरियं करेइ) उसे उठाकर उन्हों ने मुँह से बजाया-(तएणं तस्स पउमणाहस्त तेणं संखसरेणं बलइभाए हय जाव पडिसेहिए ) तय उस पद्मनाभ की सेना તેની સાથે હું હવે મેદાને પડું છું. આમાં વિજય મને જ પ્રાપ્ત થશે, પદ્ય નાભ રાજાને નહિ. આમ કહીને કૃષ્ણ-વાસુદેવ રથ ઉપર સવાર થઈ ગયા અને સવાર થઈને જ્યાં પદ્મનાભ રાજા હતા ત્યાં પહોંચ્યા. ત્યાં પહોંચીને તેમણે પિતાના પાંચજન્ય સફેદ શંખને-કે જે તેમની સેના માટે હત્પાદક તેમજ શત્રુઓની સેના માટે સંહાર રૂપ હ તથા ગાયના દૂધ અને હારના જે સફેદ હો-હાથમાં લીધે. તે શંખની કાંતિ મહિલકા નિર્ગઠી કુંદ પુષ્પ भने यन्द्र की ती. (परामुसित्ता मुहवायपरिष करेइ ) साधने तम भुमयी वाया. (तएण तस्स पउमणाहस्स तेण संखसरेण बलहभाए हय जाव पडिसेहिए) ते १मते ते पानास रानी सेनानी निमा मना
For Private and Personal Use Only