SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतषिणी री०म० १९ प्रौपदीचरितनिरूपणम् ५९१ दी-यदि खलु यूयं हे देवानुप्रियाः ! पूर्वमेवं वक्तारो भवत, 'अम्हे, 'गो पउनाभे राया' इति 'वयं भवामः, नो पद्मनाभो राजा' इति " वयमेवजेष्यामो न तु पद्मनाभो राजा' इत्यर्थः. तथा-यदि पूर्वम्-इति कृत्वा-इत्येवं निश्चयं मनसि निधाय, पद्मनाभेन साधं ' संपलग्गंता ' युद्धाय संपलग्ना भवत, ' तो णं तहि खलु 'तुम्भे, णो पउमणाहे' यूयं नो पद्मनाभः यूयमेव जेतारो भवेत, न त पद्मनाभः, तथा यूयं तं हयमथितप्रवरनिपतित चिहध्वजपताकं यावत्-पद्मनाभ 'पडिसेहते ' प्रतिषेधयेत-प्रतिनिवर्तयेत । तत्-तस्मात् 'पेच्छह ' प्रेक्षध्वं, खल इस प्रकार कहा-(जइणं तुम्भे देवाणुप्पिया ! एवं वयंता अम्हे णो पर. मणाभे राय त्ति कटु पउमनाभेणं सद्धिं संपलग्गंताओ ण तुम्भे णो पउमणाहे, हय-महिय-पवर-जाव पडिसेहंते, तं पेच्छह णं तुम्भे देवा णुप्पिया! अहंणो पउमणाभे राय त्ति कटूटु पउमनाभेणं रन्ना सद्धि जुज्झामि, रहं दुरुहइ, दुरुहित्ता जेणेव पउमणाभे राया तेणेव उवाग च्छह उवागच्छित्ता सेयं गोखीरहारधवलंतणसोल्लियसिंदुवारकुंदेंदु सन्निगासं निययबलस्स हरिसजणणं रिउसेण्णविणासकर पंचजण्ण संख परामुसइ) हे देवोनुप्रिय ! तुम तो पहिले ऐसा कहते थे कि हम जीतेंगे, पद्मनाभ राजा नहीं जीतेगा-और ऐसा ही मन में विचार कर-निश्चय कर-तुमलोगों ने पद्मनाभ राजा के साथ युद्ध करना प्रारंभ किया-तो तुमलोगों को ही जीतना चाहिये था। पद्मनाभ राज को नहीं और तुम्हीं लोग उसे पीडित घोडों वाला एवं निपातितप्रश (जइणं तुम्भे देवाणुप्पिया ! एवं वयंता अम्हे णो पउमणाभे राय रि कटु पउमनाभेणं सद्धि संपलग्गं ताओणं तुन्भे णो पउमणाहे, हयमहियपवर जा पडिसेइंते, तं पेच्छह णं तुम्भे देवाणुप्पिया ! अहं णो पउमणाभे रायत्ति कह पउमनाभेणं रन्ना सद्धिं जुज्झामि, रहं दुरूहइ, दुरुहित्ता जेणेव पउमणाभे राय तेणेव उवागच्छइ, उवागच्छित्ता सेयं गोखीरहारधवलंतणसोल्लियसिंदुवार कुंदेंद सनिगासं निययवलस्स हरिसजणणं रिउसेण्णविणासकरं पंचजण्णं संखं परामुसइ હે દેવાનુપ્રિય ! તમે તે પહેલેથી જ આ પ્રમાણે કહેતા હતા કે અમેજ જીતીશ, પદ્મનાભ રાજા છતશે નહિ. અને આ પ્રમાણે વિચાર કરીને જ તમે લેઓએ પદ્મનાભ રાજાની સાથે યુદ્ધની શરૂઆત કરી હતી, આવી પરિસ્થિમાં તો તમારે જીત મેળવવી જોઈએ. પદ્મનાભ રાજાની જીત નહિ થવી જોઈએ તમે લોકે તેને પીડિત ઘેડાવાળ બનાવત, તમને તે નહિ પણ આ બધી તમારી મનની ઈચ્છા સફળ થઈ શકી નહિ. એથી હે દેવાનુપ્રિયે ! હવે જુઓ, For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy