________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शीताधर्मकथागते किं खलु यूयं पद्मनाभेन साधं ' जुज्झिहिह ' युध्यथ ! ' उयाहु ' उताहो-अथवा 'पेच्छिहिह ' प्रेक्षध्वे, ? ततः खलु ते पश्च पाण्डवा कृष्णं वासुदेवमेवमवादीत्-वयं खलु हे स्वामिन् ! युध्यामः, यूयं प्रेक्षध्वम् । ततः खलु पश्च पाण्डवाः सन्नद्धवद्धवर्मितकवचा यावद् गृहीतायुधप्रहरणाः रथान=स्व स्व रथोपरि दोहन्ति आरोहन्ति दूरोह्य यचैव पद्मनाभो राजा तौवोपागच्छन्ति, उपागत्य एवमवदन्-'अम्हे वा पउमणाभे वा राया' वयं वा भवामः पद्मनाभो वा राजा, इति दारगा! किन्नं तुम्भे पउमनाभेणं सद्धिं जुज्झिहिह उयाह पेच्छिहिह ? तएणं ते पंडवा कण्णं वासुदेवं एवं वयासी) हे वत्सो! क्या तुमलोग पद्मनाभ के साथ युद्ध करोगे-या युद्ध को देखोगे? तब उन पांडवो ने कृष्णवासुदेव से इस प्रकार कहा-(अम्हेणं सामी ! जुज्झामो, तुम्भे पेच्छह, तएणं पंच पंडवे सन्नद्ध जाव पहरणा रहे दुरुहंति, दुरुहित्ता जेणेव पउमणाभे राया तेणेव उवागच्छंति उवागञ्छित्ता एवं वयासी, अम्ह वा पउमणाभे वा रायत्ति कटूटु पउमणाभेणं सद्धि संपलग्गा यावि होत्था) हे स्वामिन् ! हम तो युद्ध करेंगे-आप उस का निरीक्षण करें। इसके बाद वे पांचो पांडव सन्नद्धवद्धवर्मित कवचवाले होकर यावत् आयुध प्रहरणों को ले २ कर अपने २ रथों पर सवार हो गये। सबार होकर फिर वे जहां पद्मनाभ रोजा थे-उस और गये-वहां जाकर उन्हों ने पद्मनाभ राजा से इस प्रकार कहा-या तो आज हम नहीं या पद्मvisan L प्रमाणे ४थु-(ह भो दारगा ! किन्नं तुब्भे पउमनाभेण सद्धि जयिहिह उयाहु पेच्छिहिह ? तएणं ते पंच पंडवा कण्हं वासुदेव एवं वयासी) હે વત્સ! શું તમે પદ્મનાભ રાજાની સાથે મેદાને ઉતરશે ? કે ફક્ત યુદ્ધને જોશો ? ત્યારે તે પાંડેએ કૃષ્ણ-વાસુદેવને આ પ્રમાણે કહ્યું કે –
( अम्हेणं सामी ! जुज्झामो, तुम्भे पेच्छह, तएणं पंच पंडवे सन्नद्ध जाव पहरणा रहे दुरूदंति, दुरूहित्ता जेणेव पउमणाभे राया तेणेव उवागच्छंति, उवागच्छित्ता एवं वयासी, अम्हे वा पउमणाभे वा रायत्ति कट्टु पउमणाभेणं सद्धि संपलगा यावि होत्था)
હે સ્વામી! અમે તે યુદ્ધ ખેડીશું, તમે અમારા યુદ્ધને જુઓ. ત્યાર પછી તે પચે પાંડ કવચથી સુસજજ થઈને આયુધ પ્રહરને લઈને પોતપિતાના રથ ઉપર સવાર થઈ ગયા. સવાર થઈને તેઓ પદ્મનાભ રાજા તરફ રવાના થયા. પદ્મનાભ રાજાની પાસે પહોંચીને તેણે આ પ્રમાણે કહ્યું કે- આજે કાં તે અમે નહિં અને કાં પદ્મનાભ નહિં.” આમ કહીને તેઓ * પંઘનાભે રાજાની સાથે યુદ્ધ કરવા લાગ્યા.
For Private and Personal Use Only