SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवषिणी टीका म० १६ द्रौपदीचरितनिरूपणम् ५७ यति-अत्र यावच्छन्देनैवं बोध्यम्-मुनिउणेहि नहिं हत्थिरयणं परिकप्पेइ, उज्जलनेवत्थ इबपरिवत्यियं सुसज्ज इत्यादि परिकप्पित्ता' इति सुनिपुणैः शोभाकरणचतुरैः, नरैर्हस्तिरत्नं परिकल्पयति-शोभयति किं भूतं हस्तिरत्नं-उज्ज्वलनेपथ्यहव्यपरिवस्त्रितं उज्ज्वलनेपथ्येन-द्युतिमनिर्मलवेषेण शीध्र परिवस्त्रितः वस्त्राच्छादनसुशोभितः, तथा-सुसज्ज-घण्टाभरणादिभिः समलङ्कृतं, एवं परिकल्प्य सबलव्यापृतः पद्मनाभनृपस्यान्ति के तं हस्तिरत्नमुपनयति, आनयति । ततः खलु स पद्मनाभः सन्नद्धबद्धवर्मितकवचः - आभिषेक्यं हस्तिरत्नं दृरोहतिआरोहति दुरूह्य हयगजरथ पदातिपरिवृतः यत्रैव कृष्णो वासुदेवस्तत्रैव माधारयद् गमनाय। ततः खलु स कृष्णो वासुदेवः पद्मनाभं राजानम् एजमानम् आगच्छन्तं पश्यति । दृष्ट्वा च तान् पञ्च पाण्डवान् एवमवदत-हं भो ! दारकाः भो वत्साः ! आच्छादित कर सुशोभित करदिया-अर्थात्-झूल वगैरह डालकर उसे बहुत अच्छी तरह सजा दिया, तथा घंटा आभरण आदि से उसे अलंकृत करदिया, तब वह सन्य नायक उस हस्ति रत्न को लेकर पद्मनाभ रोजा के पास पहुँचा (तएणं से पउमणामे सन्नद्ध० अभिसेय० दूरुहह, दूरहित्तो हयगय जेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए, तएणं से कण्हे वासुदेवे पउमणाभरायाणं एजमाणं पोसइ पासित्ता ते पंच पंडवे एवं क्यासी) इसके बाद वह एद्मनाभ राजा सन्नद्ध, बद्ध, वर्मित कवच वाला होकर उस प्रधान हस्तिरत्न पर आरूढ हो गया और आरूढ होकर हय, गज, रथ, एवं पैदल सैन्य को साथ लेकर जहां कृष्णवासुदेव थे उस और चल दिया। जब कृष्णवासुदेव ने पद्मनाभ राजा को आता हुआ देखा तो देखकर उन्हों ने पांच पांडवो से ऐसा कहा-(हं भो ભિત કરી દીધું એટલે કે લ વગેરે નાખીને બહુ જ સરસ રીતે સુસજિજત કરી દીધે તેમજ ઘંટ, આભરણે વગેરેથી તેને અલંકૃત કરી દીધું. ત્યારે તે સૈન્ય નાયક તે હસ્તિનને લઈને પદ્મનાભ રાજાની પાસે ગયે. (तएणं से पउमणाभे सन्नद्ध० अभिसेय० दुरुहइ दुहित्ता हयगय जेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए, तएणं से कण्हे वासुदेवे पउमणाभरायाणं एज्जमाणं पासइ, पासित्ता ते पंच पंडवे एवं क्यासी) ત્યારપછી તે પદ્મનાભ રાજા કવચ તેમજ બીજા શસ્ત્રોથી સજ્જ થઈને તે પ્રધાન હસ્તિન ઉપર સવાર થઈ ગયો અને સવાર થઈને ઘોડા, હાથી, રથ અને પાયદળ સેનાને સાથે લઈને કૃષ્ણ-વાસુદેવ હતા તે તરફ રવાના થયે, કૃષ્ણ-વાસુદેવે જ્યારે પદ્મનાભ રાજાને આવતો જોયે ત્યારે તેને જોઈને પાસે For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy