SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri k अनगारधामृतवषिणी टी० अ० १६ द्रौपदचरितनिरूपणम् दारुकं सारथिमेवमवादीकेवलं भोः ! ' रायसत्थेसु ' राजशास्त्रेषु-राजनीतिषु दृतः ' अवज्झे' अवध्यः न हन्तव्यः, इत्युक्तमस्ति तस्मात् त्वां मुश्चामि इति कृत्वा इत्युक्त्वा तं दृतम् असत्कार्य, असम्मान्य अपद्वारेण ' णिच्छुभावेइ' निक्षोभयति-निष्कासयति, ततः खलु म दारुकः सारथिः पद्मनाभेनासत्कार्य यावत्-‘णिच्छुढ़े' निक्षोभितःनिःसारितः ' समाणे ' सन् , यत्रैव कृष्णो वासुदेवस्तौवोपागच्छति, उपागत्य करतलपरिगृहीतदशनखं शिरआवर्त मस्तकेऽञ्जलिं कृत्वा कृष्णं यावद् एवमवादीतजुद्धसज्जो णिगच्छामि,त्ति कटु दारुयं सारयं एवं वयासी-केवलं भो रायसत्थेसु ये अवज्झे त्ति कटु असक्कारिय असम्माणिय अवहारेणं णिच्छुभावेइ ) तब वह पद्मनाभ जब दारुक सारथि ने इस प्रकार कहा तो इकदम क्रोधित होकर त्रिवलि युक्त भृकुटि को माथे पर चढा कर इस प्रकार कहने लगा हे देवानुप्रिय ! मैं द्रौपदी को कृष्णवासुदेव के लिये अर्पित नहीं करता हूं-पीछी नहीं देता हूँ। इसके लिये मैं अभी स्वयं ही युद्ध करने को तैयार हूँ-। इस प्रकार कहकर फिर उसने उस दारुक सारथि से ऐसा कहा अरे ! राजनीति के शास्त्रों में दूत अवध्य कहा गया है-इस लिये तुझे छोड़ देता हूँ। इस तरह कहकर उसने दूत को असत्कृत और असमानित कर पीछे के दरवाजे से बाहिर निकलवा दिया ! (तएणं दारुए सारही पउमणाभे णं असक्कारिय जाव णिच्छूढे समाणे जेणेव कण्हे वासुदेवे तेणेब उवा कण्हस्स वासुदेवस्स दोवई, एसणं अहं सयमेव जुद्धसज्जो णिगच्छामि त्ति कटु दारुयं सारहिं एवं वयासी-केवलं भो ! रायसत्थेमु दूये अबज्झे त्ति कटु असकारिय असम्माणिय अवदारेणं णिच्छुभावेइ) દારુક સારથિના આ પ્રમાણે વચને સાંભળીને પદ્મનાભ એકદમ ક્રોધમાં લાલચોળ થઈ ગયો. અને ભમ્મરે ચઢાવીને આ પ્રમાણે કહેવા લાગ્યો કે હે દેવાનુપ્રિય! હું કૃષ્ણ-વાસુદેવને દ્રૌપદી કઈપણ સ્થિતિમાં સેંપવા તૈયાર નથી. એના માટે હું અત્યારે પણ યુદ્ધ કરવા તૈયાર છું. આ પ્રમાણે કહીને તેણે દારુક સાથીને કહ્યું કે અરે! રાજનીતિના શાસ્ત્રોમાં દ્રત અવધ્ય કહેવામાં આવ્યું છે એથી તને જ કરું છું. આ પ્રમાણે કહીને તેણે તને અસત્કૃત અને અસંમાનિત કરીને પાછલા બારણેથી બહાર કઢાવી મૂકે. (तएणं दारुए सारही पउमणाभेणं असक्कारिय जाब णिच्छुढे समाणे जेणेव कण्णे वासुदेवे तेणेव उवागच्छइ, उवागच्छित्ता करयल० कण्हं जाव एवं For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy