________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१०
ज्ञाताधर्मकथासूत्रे
हाणत्ति " स्वमुखाज्ञप्तिः - स्वमुखेन कथिता आज्ञप्तिः- आज्ञा' इति कृस्वा 'आसु रुते ' आशुरुप्तः शीघ्रं क्रोधाविष्टः वामपादेन पादपीठं ' अणुकमइ ' अनुक्रामति, अनुक्रम्य कुन्तायेण लेख - पत्रिकां ' पणामह ' अर्पयति । अर्पयित्वा यावत्
,
6
,
कूवं ' प्रत्यानयनं कर्तुं हव्यमागतः । ततः खलु स पद्मनाभो दारुकेण सारथिना एवमुक्तः सन् अशुरुप्तः = शीघ्रः क्रोधाक्रान्तं त्रिवलिकां रेखात्रययुक्तां भ्रुकुटि ' निडाले ' ललाटे - भालप्रदेशे 'साइड' संहत्य - उन्नीय, एवमवादीत्नो अर्पयामि खलु अहं हे देवानुमिय कृष्णस्य वासुदेवस्य द्रौपदीम् एष खलु अहं स्वयमेव युद्धसज्जो निर्गच्छामि = अधुनैव युद्धार्थ बहिर्निःसरामि इतिकृत्वा
,
के कर्तव्य अनुसार मैंने यह आपको नमस्कार किया है जय विजय आदि शब्दों द्वारा वधाई दी है परन्तु मेरे स्वामीकी उनके मुखसे आपके लिये जो आज्ञा दी गई है वह दूसरी है और वह इस प्रकार है - इस प्रकार अपने मुख से कहकर वह शीघ्र क्रोध से भर गया, और वामपाद से उसके पादपीठ पर चढ गया । (अवक्कमित्ता) चढकर फिर ( कतग्गेणं लेहं पणामइ ) फिर उसने उसके लिये कुन्त के अग्रभाग से पत्रिका अर्पित की। ( पणामित्ता जाव कूवं हव्वमागए ) पत्रिका अर्पित करके यावत् कृष्णवासुदेव पांचों पांडवों के साथ यहां द्रौपदी देवी को वापिस लेने के लिये हव्व-अभी अभी-आये हैं यह सब समाचार उसे सुनादिया । (तएण से पउमणाभे दारुणं सारहिणा एवंबुत्ते समाणे आसु रुते तिबलि भिउडि निडाले साहद्दु एवं वयासी णो अप्पिणामि, णं अहं देवाणुपिया ! कण्हस्स वासुदेवस्स दोवई, एस णं अहं सयमेव
વિનયેાપચાર માટે નમસ્કાર કર્યાં છે તેમજ જય વિજય વિજય શબ્દો દ્વારા તમને વધામણી આપી છે. પરંતુ મારા સ્વામીએ તેમના મુખથી તમારે માટે જે કઈ આજ્ઞા આપી છે તે કંઇક બીજી જ છે અને તે આ પ્રમાણે છે કેદ્ભુત આમ કહીને એકદમ ક્રોધમાં લાલચેાળ થઈ ગયા અને ડાખા પગથી तेना पाहासन पर थढी गये. ( अवक्कमित्ता ) यदीने ( कौतगोणं लेहं पणा मइ ) तेथे रामने त ( लासा ) ना अश्रलागथी पत्रिअ साथी. (पणामित्ता जाव कूप हव्बमागए ) पत्रिअ साथीने यावत डृष्णु-वासुदेव यांचे पांडवानी સાથે અહીં દ્રૌપદી દેવીને લેવા માટે અત્યારે આવ્યા છે. આ જાતના બધા સમાચાર તેને કહી સભળાવ્યા.
(तरण से पउमणाभे दारुयेणं सारहिणा एवं वृत्ते समाणे आमुरुते चि बलि भिउडि निडाले साइड एवं वयासी-गो अपिणामि, णं अहं देवाणुपिया !
For Private and Personal Use Only