________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अंगारघमृतवर्षिणी डी० अ० १६ द्रौपदीचरितनिरूपणम्
५०५
मवादीत् - मा खलु त्वं हे देवानुप्रिय ! यावत् संहर, एवं खलु हे देवानुप्रिय ! लवणसमुद्रे आत्मपष्ठस्य षण्णां रथानां मागं 'वियराहि ' वितर = देहि, स्वयमेव खल्वहं द्रौपद्या देव्याः ' कूवं प्रत्यानयनकर्तुं गच्छामि, ततः खलु स सुस्थितो
,
Acharya Shri Kailassagarsuri Gyanmandir
अथवा आपकी आज्ञा हो तो नगर, सैनिक, और वाहन सहित पद्मनाभ राजो को लवण समुद्र में डुबा दे सकता हूँ ( तरणं कण्हे वासुदेवे सुट्ठियं देवं एवं वयासी) जब कृष्णवासुदेव ने उस स्वस्तिक देव से इस प्रकार कहा - ( माणं तुमं देवाणुपिया ! जाब साहराहि तुमं णं देवाणुपिया ! लवणसमुद्दे अप्पछस्स छण्हें रहाणं लवणसमुद्दे मग्गं वियराहि सयमेव णं अहं दोवईए कूवं गच्छामि, तणं से सुट्ठिए देवे कण्हं वासुदेवं एवं वयासी, एवं होड, पंचहि पंडवेहिं सद्धिं अप्पछस्स छहं रहाणं लवणसमुद्दे मग्गं वियर तरणं से कण्हे वासुदेवे चाउरंगिणीसेणं पडिविसज्जेइ, पडिविसज्जित्ता पंचहि पंडवेहिं सद्धि अप्पछडे छहि रहेहिं लवणसमुदं मज्झं मज्झेणं वीइवयइ, वीइवइत्ता जेणेव अमर कंको रायहाणी, जेणेव अमरकंकाए अग्गुज्जाणे तेणेव उवागच्छइ ) हे देवानुप्रिय ! तुम ऐसा मत करो अर्थात् पद्मनाभ के भवन से द्रौपदी देवी को हरण मत करो, और न पद्मनाभ राजा को नगर, सैनिक एवं वाहन सहित लवणसमुद्र में प्रक्षिप्त करो, तुम तो केवल हे देवानुप्रिय ! हमारे छहों रथों को लवणसमुद्र में मार्ग दे दो। मैं
-
તમારી આજ્ઞા હોય તેા નગર, સૈનિક અને વાહન સહિત પદ્મનાભ રાજાને सवाशुसमुद्रमां डुमाडी शङ्कु तेभ छु . ( तरणं कण्हे वासुदेवे सुट्ठियं देवं एवं वयासी ) त्यारे ष्णु-वासुदेवे ते स्वस्ति देवने या प्रमाणे धु
( माणं तुमं देवाणुपिया | जाव साहराहि तुमं णं देवाणुपिया ! लवणसमुड़े अप्पछस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियराहि सयमेव णं अहं दोवईए कूवं गच्छामि, तणं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी, एवं होउ, पंच पंडवेहिं सद्धिं पछस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियर, तरणं से कहे वासुदेवे चाउरंगिणी सेणं पडिविसज्जेइ, पडिविसज्जित्ता पंचहि पंडवेर्हि सद्धि अपछडे छहिं रहेहिं लवणसमुद्द मञ्ज्ञं मज्झेण वीइवयर, वीरवइत्ता जेणेव अमरकंका रायहाणी, जेणेव अमरकंकाए अग्गुज्जाणे तेणेव उवागच्छङ )
હૈ દેવાનુપ્રિય ! તમે આ પ્રમાણે કરવાની તસ્દી લે! નહિ એટલે કે પદ્મનાભના ભવનમાંથી દ્રૌપદી દેવીનું હરણ કરો નહિ તેમજ પદ્મનાભ રાજાને નગર, સૈનિક અને વાહન સહિત લવણ સમુદ્રમાં ફેંકા પણ નહિ. તમે તે હૈ દેવાનુપ્રિય ! ફક્ત અમારા છએ રથા માટે લવણુ સમુદ્રમાં માગ આપે.
श ६४
For Private and Personal Use Only