SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् ४८५ ततः खलु स कृष्णो वासुदेवः कुन्ती देवीं स्नातां कृतबलिर्माणं काकादिभ्यः कृतान्नसंविभागा जिमित्तभुक्तोत्तरागतां जिमिता-भोजनं कृतवती भुक्तोत्तरामता. भुक्तोत्तरकालं-भोजनोत्तरकालम्-आगता, तां तथा, यावत् सुखासनवरगता-मुखपूर्वकं विशिष्टासनोपविष्टाम् एवमवादी-हे पितृष्वसः ! संदिशन्तु किमागमनप्रयोजनम् ?, ततः खलु सा कुन्ती देवी कृष्णं वासुदेवमेवमवादीत्-एवं खलु हे पुत्र ! हस्तिनापुरे नगरे युधिष्ठिरस्याकाशतले सुखप्रसुप्तस्य पार्थाद द्रौपदी देवी न ज्ञायते केनापि अाहता यावद् अवक्षिप्ता वा, तत् तस्माद् इच्छामि खलु हे पुत्र ! चले गये । कुंती ने वहां जाकर स्नान किया वलिकर्म किया। बाद में चतुर्विध आहार को जीमकर जब वे सुखपूर्वक बैठ गई तब कृष्ण वासुदेव ने उनसे कहा ( संदिसउ णं पिउच्छा ! किमागमणपओयणं ? तएणं सा कोंती देवी कण्हं वासुदेवं एवं वयासी एवं खलु पुत्ता ! हस्थि णाउरे जुहिडिल्लस्स अगासतले सुहपसुत्तस्स पासाओ दोवई देवी ण णजद, केणइ अवहिया जाव अवक्खित्ता वा तं इच्छामिणं पुत्सा! दोवई ए देवीए मग्गणगवेसणं करित्तए ) हे भुआजी ! कहिये-किस कारण से आप यहां पधारी हैं ? इस प्रकार कृष्ण वासुदेव के पूछने पर उस कुंतीने उन कृष्ण वासुदेव से इस प्रकार कहो-पुत्र ! सुनो-आने का कारण इस प्रकार है-हस्तिनापुर नगरमें प्रासाद की अहालिका के ऊपर सुखके साथ सोये हुए युधिष्ठिर के पास से द्रौपदी देवी न मालूम किसीने हरण करली है-यावत् किसी कुंए मे या खड्डे में डाल दी है। અંદર ગયા. કુંતીએ ત્યાં પહોંચીને સ્નાન કર્યું અને બલિકર્મ કર્યું. ત્યાર પછી ચાર જાતના આહારે જમીને જ્યારે તે સુખેથી સ્વસ્થ થઈને બેસી ગયા ત્યારે કૃષ્ણ વાસુદેવે તેમને કહ્યું કે – (संदिसउ णं पिउच्छा ! किमागमणपओयणं ? तएणं सा को ती देवी कण्हं वासुदेवं एवं वयासी एवं खलु पुत्ता ! हस्थिणोउरे णयरे जुहिडिल्लस्स भागासतले सुइपसुत्तस्स पासाओ दोवई देवीण णज्जइ, केणइ अवहिया जाव अवक्खित्ता वा त इच्छामि ण पुत्ता ! दोवईए मग्गणगवेसणं करित्तए) કહે, શા કારણથી તમે અહીં આવ્યા છે ? આ રીતે કૃષ્ણ વાસુદેવના પ્રશ્નને સાંભળીને કુંતી દેવીએ કૃષ્ણ વાસુદેવને આ પ્રમાણે કહ્યું કે હે પુત્ર! સાંભળે, હું એટલા માટે અહીં આવી છું કે હસ્તિનાપુર નગરમાં મહેલની અગાશી ઉપરથી સુખેથી સૂતેલા યુધિષ્ઠિરની પાસેથી ન જાણે કોણે દ્રૌપદી દેવીનું હરણ કરી લીધું છે યાવત કેઈ કૂવામાં એ કે ખાડામાં નાખી દીધી છે. એથી હે પુત્ર ! હું ઈચ્છું છું કેન્દ્રૌપદી દેવીની શોધખોળ થવી જોઈએ. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy