________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
narration डोका म० १६ द्रौपदी बरितनिरूपणम्
४७५
मेतद् भवनं नो खलु एषाऽस्माकं ' सगा ' स्वका स्वकीया, अशोकवनिका, तद् न ज्ञायते खलु - अहं केनापि देवेन वा दानवेन वा किं पुरुषेण वा किंनरेण वा महोरगेण वा गन्ध वा अन्यस्य राज्ञोऽशोकवनिकायां ' साहरिया' संहता - आनीताऽस्मि ' इति कृत्वा = इति विचार्य, अपहतमनः संकल्पा = अनिष्टयोगेन भग्नमनोरथा विषादपगतेत्यर्थः यावद् ध्यायति-आर्तध्यानं करोति ।
ततः खलु पद्मनाभो राजा स्नातो यावत् सर्वालंकारविभूषितोऽन्तःपुरपरिवारसंपरिवृतो यत्रैवाशोकवनिका यत्रैव द्रौपदी देवी, तत्रैवोपागच्छति, उपागत्य एसो अहं सगा असोगवणिया, तं ण णज्जइ, णं अहं केणई देवेणवा दाणवेण वा किं पुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा अन्नस्त रण्णो असोगवणियं साहरियत्ति कट्टु ओहयमणसंकप्पा जाव झियायइ ) यह मेरा निज का भवन नहीं है, यह मेरी निज की अशोक वाटिका नहीं है। तो पता नहीं पड़ता क्या मैं किसी दूसरे राजा की अशोकवाटिका में किसी देव, दानव, किंपुरुष, किन्नर महोरंग अथवा, गंधर्व के द्वारा हरण कर लाई गई हूँ । इस प्रकार के विचार से उस का मनः संकल्प अपहत हो गया-अनिष्ट के योग से उस का मनोरथ भग्न हो गया और वह खेदखिन्न हो गई यावत् आर्तध्यान करने लगी । (तरण से पउमणाभे राया व्हाए जाव सव्वालंकारविभूसिए अतेउरपरियालं संपपिवुडे, जेणेव असोगवणिया जेणेव दोवई देवी, तेणेव उवागच्छइ, उवागच्छित्ता दोवई देवीं ओहय० जाव झिया( नो खलु भई एसे सएमवणे णो खलु एसा अम्हं सगा असोगवणिया, तं ण नणं अहं केणई देवेग वा दाणवेग वा किंपुरिसेण वा किन्नरेण वा महोरगेग वा गंधव्त्रेण वा अन्नस्सरण्णो अलोगवणियं साहरियत्ति कट्टु ओहयमण संकप्पा जाव झियाय )
આ મારૂં ભવન નથી, આ મારી અશાક વાટિકા નથી. કંઈ ખખર પડતી નથી, શું હું ખીજા કોઈ રાજાની અશેાક વાટિકામાં કોઈ દેવ, દાનવ, કિંપુરુષ કિન્નર, મહેારગ અથવા તેા ગધ વડે અપહૃત થઇને લઇ જવામાં આવી છું. આ જાતના વિચારાથી તેનું મન ઉદાસ થઇ ગયું, અનિષ્ટના ચેાગથી તેના મનારથ ભગ્ન થઈ ગયા અને તે ખેઢ-ખિન્ન થઇ ગઇ યાવતુ આ ધ્યાન ४२वा सागी.
(तए से पउमणाभे राया हाए जाव सव्यालंकारविभूसिए अंते उरपरियालं संपरिवडे, जेणे असोगणिया जेयेन दोवई देवरी, तेजैव उआगच्छ, उबाग
For Private and Personal Use Only