________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाताधर्मकथा खलु तुमं देवाणुप्पिया! मम पुत्वसंगइएणं देवेणं जंबूद्दीवाओ २ भारहाओ वासाओ हथिणापुराओ नयराओ जुहिटि. लस्स रण्णो भवणाओ साहरिया तं मा णं तुमं देवाणुप्पिया! ओहय० जाव झियाहि, तुम मए सद्धिं विपुलाइं भोगभोगाई जाव विहराहि, तएणं सा दोवई देवी पउमणाभं एवं वयासी. -एवं खलु देवाणुप्पिया! जंबूद्दीवे दीवे भारहे वासे बारवइए णयरीए कण्हे णामं वासुदेवे ममप्पियभाउए परिवसइ, तं गं से छण्हं मासाणं मम कूवं नो हव्वमागच्छइ तएणं अहं देवाणुप्पिया! जं तुमं वदसि तस्स आणाओवायवयणणिदेसे चिहि. स्सामि, तएणं से पउमे दोवईए एयमद्रं पडिसुणित्ता२ दोवई देविं कण्णंतेउरे ठवेइ, तएणं सा दोवई देवी छटुं छट्रेणं अनिविखत्तेणं आयंबिलपरिग्गहिएणंतवोकम्मेणं अप्पाणं भावेमाणे विहरइ ॥ सू० २६ ॥
टीका-'तएणं सा' इत्यादि । ततः खलु सा द्रौपदी देवी ततो मुहूर्तान्तरे प्रतिबुद्धा-जागरिता सती तद् भवनम् अशोकवनिकां च ' अपञ्चभिजाणमाणी' अप्रत्यभिजानन्ती भवनादिकमपरिचितं जानन्ती एवमवादी-नो खलु अरमाक
__-तएणं सा दोवई देवी इत्यादि ॥ टीकार्थ-(तएणं) इसके बाद (सा दोवईदेवी) वह द्रौपदीदेवी (ताओ मुहत्तंतरस्स पडिघुद्धा समाणी) १ मुहूर्त के बाद जगी सो जग कर उसने ( तं भवणं असोगवणियं च अपञ्चभिजाणमाणी एवं वयासी) उस भवन को एवं उस अशोकवाटिका को अपरिचित जानकर अपने मन में ऐसा विचार किया-(नो खलु अम्हं एसे सएभवणे, णो खलु
तएण सा दावई देवी इत्यादि ॥
साथ-(तएण) त्या२पछी (सा दोवई देवी) ते द्रौपदी हेवा (ताओ मुहुत्तरस्स पडिबुद्धा ममाणी) मे भुत पछी भी मने तीन ते ( त भवण असोगवाणिय च अपञ्चभिजाणमाणी एव वयासी) ते मन भने त अशी વાટિકાને અપરિચિત જાણુને પિતાના મનમાં આ જાતને વિચાર કર્યો કે–
For Private and Personal Use Only