________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आताधर्मकथासून नारदोवदति-एवं वक्ष्यमाणप्रकारेण खलु हे देवानुप्रिय ! जम्बूद्वीपे द्वीपे भारते वर्षे हस्तिनापुरे नगरे द्रुपदस्य राज्ञो दुहिता चूलन्या देव्या आत्मना पाण्डोः स्नुषा पञ्चानां पाण्डवानां भार्या द्रौपदी देवी रूपेण च यावद् उत्कृष्ट शरीरा वर्तते द्रौपद्याः खलु देव्याश्छिन्नस्यापि पादाङ्गुष्ठकस्यायं तवावरोधः तवान्तःपुरवर्तिनी काचिदपि देवी 'सयतमंपि कलं' शततमामपि कलां नाईति, इति कृत्वा एवं ज्ञात्वा कथयोमि-द्रौपदीसदृशी नास्ति काचिदपीति । ततः कच्छुल्लनारदोगन्तुकामः कहते हैं कि हे देवानुप्रिय। सुनो-बात इस प्रकार है-(जंबू द्दीवे दीवे भारहे वासे हथिणाउरे दुवयस्स रण्णो धूया, चलणीए देवीए अत्तया पंडुस्स सुहा, पंचण्हं पंडवाणं भारिया दोवई देवी स्वेण य जाव उकिट सरीरा, दोवईए णं देवीए छिन्नस्स वि पायंगुट्टयस्स अयं तव अवरोहोसय. नमपिकलं ण अग्घई त्तिकटु पउमणाभं आपुच्छइ आपुच्छित्ता जावपडिगए, तएणं से पउमणाभे रोया कच्छुल्लणारयस्स अंतिए एयमé सोच्चा णिसम्म दोवइए, देवीए रूवे य च्छिए४ दोवईए अजोववन्ने जेणेव पोसहसाला तेणेव उवागच्छइ) जंबूद्वीप नाम के प्रथम द्वीप (मध्य जंबुद्वीप में ) में भारतवर्ष में, हस्तिनापुर नाम के नगर में ग्रुपद रोजा की पुत्री घुलनी देवी की आत्मजा, पांडु राजा की स्नुषा-पुत्रवधू-पांच पांडवों की भार्या द्रौपदी देवी है । यह रूप से यावत् उस्कृष्ट शरीर है। तुम्हारा यह अंतःपुर उसके कटे हुए पैर के अंगूठे के सौवें अंश के बराबर અને ત્યારપછી કચ્છલ તેમને કહેવા લાગ્યા કે હે દેવાનુપ્રિય! સાંભળે, વાત એવી છે કે
(जंबू द्दीवे दीवे मारहेवासे हथिगाउरे दुवयस्स रणो धूया, चूलणीए देवीए अत्तया पंडुस्स मुण्डा, पंचहं पंडवाणं भारिया दोबई देवी रूवेण य जाव उक्किट्ठसरीरा, दोवईए पं देवीए छिन्नस्स वि पायंगुढयस्स अयं तव अवरोहो सयन्नमपि कलं ण अग्घई ति कडु पउमगा पापुच्छइ, आपुच्छित्ता जाव पडिगए, तएणं से पउमणाभे राया कच्छुल्लगारयस्स अंतिए एयम; सोचा णिसम्म दोवईए, देवीए रूवेय मुच्छिए १ दोरईए अज्झोववन्ने जेणेव पोसहसाला तेणेव उवागच्छइ )
- જંબૂ દ્વીપ નામના પ્રથમ દ્વિીપમાં ભારત વર્ષમાં હસ્તિનાપુર નામે નગરમાં દ્રુપદ રાજાની પુત્રી ચૂલની દેવીની આત્મજા, પાંડુ રાજાની અનુષા-પુત્રવધુ પાંચ પાંડવોની પત્ની દ્રૌપદીદેવી છે. તે રૂપથી યાવત્ ઉત્કૃષ્ટ શરીરવાળી છે. તમારે આ રણવાસ તેના કપાયેલા અંગૂઠાના સમા ભાગની બરોબર પણ કે નથી, આ બધું હું વિચાપૂર્વક કહી રહ્યો છે. દ્રૌપદી જેવી નારી કોઈ પણ
For Private and Personal Use Only