SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गारमानुसारिणी टी० म० १६ द्रौपदीबरितनिरूपणम् देवानुपिय ! ईदृशोऽवरोधो दृष्टपूर्वी यादृशः खलु ममावरोधः ? ममान्तः पुरे यादृश्यः स्त्रियो वर्तन्ते, तादृश्यः स्त्रियः कुत्रापि भवता दृष्टा इति पृच्छतीत्यर्थः । ततः खलु स कच्छुल्लनारदः पद्मनाभेन राज्ञा एवमुक्तः सन् 'ईषद् विहसितं' मन्दहासं करोति, कृत्वा एवमवादीत्-हे पद्मनाभ ! सदृशस्त्वं खलु तस्य 'अगडददुरस्स' आइददुरस्य कूपमण्डूकस्य यथा कूपमण्डकः कूपाद् बहिः प्रदेशे विद्यमानं नकिमपि जानाति, तद्वत् त्वमपि स्वभवनाद् बहिरन्यत्रावस्थितं किमपि वस्तु न वेत्सीति भावः । कच्छुल्लनारदस्य वचनं श्रुत्वा पद्मनाभः कच्छुल्लनारदं पृच्छति-'के णं देवाणुपिया! से अगडदद्दुरे' इति। हे देवानुप्रिय ! कः खलु सोऽगडदर्दुरः ? एवं पद्मनाभेन राज्ञा पृष्टः सन् कच्छुल्लनारदः प्राह-' एवं यथा मल्लिगाए' यथा मल्लिज्ञाते वर्णितमेवमत्र बोध्यम् समुद्रदर्दुरकूपदर्दुरयोः परस्परवार्तालापो यथा संभातस्तथा कच्छुल्लनारदेन कथित इत्यर्थः । पुनः कच्छुल्लकहा-हे देवानुप्रिय ! तुम अनेक ग्राम यावत् से घरों में आते जाते रहते हो तो क्या हे देवानुप्रिय ! तुमने कहीं पर क्या ऐसा अंतः पुर पहिले कभी देखा है-जैसा मेरा अन्तः पुर है ? पद्मनाभ राजा के द्वारा इस प्रकार पूछे गये वे कच्छुल्ल नारद कुछ हँसने लगेहँसकर तब उन्हों ने उनसे इस प्रकार कहा-हे पद्मनाभ ! तुम उस कूपमं डूक के समान हो-जो अपने निवासस्थान भूत कुंए से बाहिरी प्रदेश में विद्यमान कुछ भी नहीं जानते हो । कच्छुल्ल नारद के वचन सुनकर के पद्मनाभ ने उन कच्छुल्ल नारद से पूछा-देवानुप्रिय! वह अगडदुर्दुर का आख्यान कैसा है ? तब नारद ने उनसे कहा-मल्लि नाम के अध्ययन में कूपमंडूक और समुद्र मंडूक के परस्पर में वार्तालाप के रूप में यह आख्यान वर्णित किया हुआ है-सो नारद ने यह आख्यान जैसे का तैसा उन्हें सुना दिया- पुनः कच्छुल्ल नारद उनसे કઈ પણ સ્થાને અને કોઈ પણ દિવસે આ મારા જે રણવાસ જે છે? પદ્મનાભ રાજા વડે આ રીતે પ્રશ્ન પૂછાએલા તે કરસ્થલ નારદ હસવા લાગ્યા, હસીને તેઓએ તેમને આ પ્રમાણે કહ્યું કે હે પદ્મનાભ ! તમે તે કૃપ મંડૂક જેવા છે કે જે પોતાના નિવાસસ્થાન કૂપથી બહારના પ્રદેશ વિષે થોડું પણ જ્ઞાન ધરાવતું નથી. કચ્છલ નારદના વચન સાંભળીને પદ્મનાભે તે કચ્છલ નારદને પૂછ્યું કે હે દેવાનુપ્રિય! તે અગડ દરકનું આખ્યાન કેવી રીતે છે? ત્યારે નારદે તેમને મહિલ નામે અધ્યયનમાં વર્ણવવામાં આવેલા કૂપમંડૂક અને સમુદ્ર મંકને વાર્તાલાપ રૂપે તે સંપૂર્ણ આખ્યાન તેમને કહી સંભળાવ્યું For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy